Shiv Swarnamala Stuti : संपूर्ण शिव स्वर्णमाला स्तुति

शिव स्वर्णमाला स्तुति (Shiv Swarnamala Stuti)

Shiv Swarnamala Stuti

अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१॥

आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २॥

इभचर्मांबर शंबररिपुवपुरपहरणोज्जवलनयन विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥३॥

ईश गिरीश नरेश परेश महेश बिलेशयभूषण भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥४॥

उमया दिव्यसुमङ्गळविग्रहयालिङ्गितवामाङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥५॥

ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥६॥

ऋषिवरमानसहंस चराचरजननस्थितिकारण भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ७॥

ऋक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥८॥

लृवर्णद्वन्द्वमवृन्तसुकुसुममिवाङ्घ्रौ तवार्पयामि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥९॥

एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१०॥

ऐक्यं निजभक्तेभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ११॥

ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१२॥

औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१३॥

अन्तः करणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१४॥

अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१५॥

करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१६॥

खलसहवासं विघटय सतामेव सङ्गमनिशं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ १७॥

गरळं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ १८॥

घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१९॥

ज्ञप्तिः सर्वशरीरेषवखण्डिता या विभाति सा त्वयि भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २०॥

चपलं मम हृदयकपिं विषयदुचरं दृढं बधान विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥२१॥

छाया स्थाणोरपि तव तापं नमतां हरत्यहो शिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥२२॥

जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २३॥

झणुतकझङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥२४॥

ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरुस्त्वमेव विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥२५॥

टङ्कारस्तव धनुषो दलयति हऋदयं द्विषामशनिरिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २६॥

ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २७॥

डंबरमंबुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगळं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २८॥

ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २९॥

णाकारगर्भिणी चेच्छुभदा ते शरणगतिर्नृणामिह भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३०॥

तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥३१

थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३२॥

दयनीयश्च दयाळुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥३३॥

धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥३४॥

ननु ताडीतोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३५॥

परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३६॥

फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३७॥

बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३८॥

भगवन भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ३९॥

महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४०॥

यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४१॥

रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४२॥

लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४३॥

वसुधातद्धरतच्छयरथमौर्वीशरपराकृतासुर भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४४॥

शर्व देव सर्वोत्तम सर्वद दुर्वृत्तगर्वहरण विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४५॥

षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४६॥

सत्यं ज्ञानमनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४७॥

हाहाहूहूमुखसुरगायकगीतपदानवद्य विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४८॥

ळादिर्न हि प्रयोगस्तदन्तमिह मङ्गळं सदाऽस्तु विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ ४९॥

क्षणमिव दिवसान्नेष्य़ति त्वत्पदसेवाक्षणोत्सुकः शिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥५०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीशङ्करभगवतः कृतौ सुवर्णमालास्तुतिः संपूर्णा॥

Shiv Swarnamala Stuti pdf

श्री शिवमङ्गलाष्टकम् (Shiv Mangalashtakam)

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥

वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥

भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥

सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥

मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे ।
त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥

गंगाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ ६ ॥

सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥ ७ ॥

सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोरायच घोराय महादेवाय मङ्गलम् ॥ ८ ॥

मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने ।
तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥ ९ ॥


इसे भी पढ़े:

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: Content is protected !!