श्री सूर्य सहस्त्रनाम स्तोत्रम् | Sri Surya Sahasranama Stotram In Sanskrit
श्री सूर्य सहस्त्रनाम स्तोत्रम् | Sri Surya Sahasranama Stotram शतानीक उवाच ।नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज ।येन ते दर्शनं यातः …
श्री सूर्य सहस्त्रनाम स्तोत्रम् | Sri Surya Sahasranama Stotram शतानीक उवाच ।नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज ।येन ते दर्शनं यातः …
श्री पुरुषोत्तम सहस्त्रनाम स्तोत्रम् | Shri Purushottam Sahasranama Stotram विनियोगःपुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते ।नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ 1॥ …
श्री महासरस्वती सहस्रनाम स्तोत्रम् | Maha Sarasvati Sahastra Stotram ध्यानम्श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना।सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्कितावाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥ …
श्री वाराही सहस्रनाम स्तोत्रम् | Sri Varahi Sahasranama Stotram देव्युवाच ।श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।भूतिभूषितसर्वाङ्ग परात्परतर प्रभो ॥ १ ॥ …
श्री आञ्जनेय सहस्रनाम स्तोत्रम् | Sri Anjaneya Sahasranama Stotram अस्य श्रीहनुमत्सहस्रनामस्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां …
श्री सुदर्शन सहस्रनाम स्तोत्रम् | Sri Sudarshana Sahasranama Stotram In Sanskrit कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे ।रत्नसिंहासनासीनं प्रमथैः परिवारितम् ॥ १ ॥ …
श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् | Sri Subrahmanya Stotram ऋषय ऊचुः ।सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ 1 ॥ …
श्री हनुमान सहस्त्रनाम स्तोत्रम् | Shree Hanuman Sahasranamam Stotram ओं अस्य श्री हनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं …
श्री राम सहस्रनाम स्तोत्रम् | Sri Rama Sahasranama Stotram In Sanskrit अस्य श्रीरामसहस्रनामस्तोत्र महामन्त्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीरामः परमात्मा …
श्री गायत्री सहस्रनाम स्तोत्रम् 1 – (Sri Gayatri Sahasranama Stotram) नारद उवाच ।भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ …