25 नित्य पारायण श्लोक | Nitya Parayana Slokas In Sanskrit

Nitya Parayana Slokas (नित्य पारायण स्लोक) हिंदू धर्म में दैनिक आध्यात्मिक अभ्यास के हिस्से के रूप में उच्चारण किए जाने वाले वाणी और छंद हैं। ये स्लोक पारंपरिक रूप से संस्कृत में पठे जाते हैं, जो हिन्दू शास्त्रों की प्राचीन भाषा है।

“नित्य पारायण” शब्द का अर्थ होता है “दैनिक उच्चारण” या “दैनिक जप”। इससे आध्यात्मिक अभ्यास की नियमित और सतत प्रथा की महत्वपूर्णता को जोर दिया जाता है। नित्य पारायण स्लोक विभिन्न देवताओं और ईश्वरीय पहलुओं के समर्पित अनेक प्रार्थनाएं और छंदों को सम्मिलित करते हैं।

ये स्लोक सामान्यतः दिन के विशेष समयों में पठे जाते हैं, जैसे सुबह (प्रभात), दोपहर, शाम (संध्या) और रात्रि। इन्हें पवित्र माना जाता है और इनके ज्वर से ईश्वरीय आशीर्वाद, सुरक्षा और आध्यात्मिक उन्नति का आह्वान होता है।

Nitya Parayana Slokas विभिन्न विषयों पर आधारित होते हैं, जैसे अपने और दूसरों के कल्याण और समृद्धि की प्रार्थना, आध्यात्मिक ज्ञान की प्राप्ति, देवताओं के प्रति भक्ति और कृतज्ञता का अभिव्यक्ति, नकारात्मक प्रभावों से संरक्षण की मांग आदि।

लेख सारिणी

Table of Contents

Nitya Parayana Slokas । नित्य पारायण श्लोक

प्रभात श्लोकं ( नीन्द से उठने के बाद )

प्रभात श्लोकं -25 नित्य पारायण श्लोक Nitya Parayana Slokas In Sanskrit

कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती ।
कर मूले स्थिता गौरी प्रभाते कर दर्शनम् ॥

समुद्र वसने देवि पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी ।
भानुश्शशी भूमिसुतो बुधश्च ॥

गुरुश्च शुक्रः शनि राहु केतवः ।
कुर्वन्तु सर्वे मम सुप्रभातम् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेशनाशाय गोविन्दाय नमो नमः ॥

प्रभात भूमि श्लोकं

समुद्र वसने देवी पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥

सूर्योदय श्लोकं (सूर्य भगवान के दर्शन करते हुये)

ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिञ्च दिवाकरम् ॥

स्नान श्लोकं ( स्नान करने के समय )

गङ्गे च यमुने कृष्णे गोदवरि सरस्वति ।
नर्मदे सिन्धु कावेर्यौ जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैरपि ।
मुच्यते सर्व पापाभ्यो विष्णुलोकं स गच्छति ॥

अम्ब त्वद्दर्शनान्मुक्तिः न जाने स्नानजं फलम् ।
स्वर्गारोहण सोपानं महापुण्य तरङ्गिणीं ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

गङ्गे मां पुनीहि ।

यह भी पढ़े : अनमोल सप्तधान्य श्लोक

दीप जलाते हुये

दीपं ज्योतिः परम्ब्रह्म दीपं सर्व तमोऽपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीप नमोऽस्तु ते ॥
शुभं करोतु कल्याणं आरोग्यं सुख सम्पदम् ।
शत्रुबुद्धिविनाशं च दीप ज्योतिर्नमोऽस्तु ते ॥

भस्म धारण श्लोकं

श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥

भोजन पूर्व श्लोकं

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ॥

अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥

भोजनानन्तर श्लोकं

अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥

सन्ध्या दीप दर्शन श्लोकं

दीपं ज्योति परब्रह्म दीपं सर्वतमोपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीपं नमो‌உस्तुते ॥

निद्रा श्लोकं

रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

यह भी पढ़े : गणेश जी के प्रसिद्ध श्लोक

कार्य प्रारम्भ श्लोकं

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

गायत्रि मन्त्रं

ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे॓ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥

हनुमत स्तोत्रं

मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥

बुद्धिर्बलं यशोधैर्यं निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ॥

श्रीराम स्तोत्रं

श्री राम राम रामेती रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने

गणेश स्तोत्रं

शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ॥

शिव स्तोत्रं

त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृत्यो॑र्-मुक्षीय॒ मा‌உमृता॓त् ॥

गुरु श्लोकं

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥

सरस्वती श्लोकं

सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

लक्ष्मी श्लोकं

लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् ।
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् ।
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

वेङ्कटेश्वर श्लोकं

श्रियः कान्ताय कल्याणनिधये निधये‌உर्थिनाम् ।
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥

देवी श्लोकं

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ॥

यह भी पढ़े : विद्या पर संस्कृत में 5 श्लोक अर्थ सहित

दक्षिणामूर्ति श्लोकं

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥

अपराध क्षमापण स्तोत्रं

अपराध सहस्राणि, क्रियन्ते‌உहर्निशं मया ।
दासो‌உय मिति मां मत्वा, क्षमस्व परमेश्वर ॥

करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

बौद्ध प्रार्थन

बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
सङ्घं शरणं गच्छामि

शान्ति मन्त्रं

असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतङ्गमया ।
ॐ शान्तिः शान्तिः शान्तिः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ॥

ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

विशेष मन्त्राः

पञ्चाक्षरि – ॐ नमश्शिवाय
अष्टाक्षरि – ॐ नमो नारायणाय
द्वादशाक्षरि – ॐ नमो भगवते वासुदेवाय

यह भी पढ़े : 50 छोटे संस्कृत श्लोक

Benefit of Nitya Parayana Slokas

नियमित रूप से इन स्लोकों का जप करना मान्यता है कि मन को शुद्ध करता है, आध्यात्मिक विकास को प्रोत्साहित करता है और ईश्वरीय संबंध को गहराता है। इसे ईश्वरीय कृपा को आह्वान करने और अपने जीवन में शांति, समृद्धि और आध्यात्मिक पूर्णता का अनुभव करने का एक साधन माना जाता है।

नित्य पारायण स्लोक एक महत्वपूर्ण संसाधन हैं जो अपने जीवन में दैनिक आध्यात्मिक अभ्यास को शामिल करने और भक्ति, प्रार्थना और ध्यान की आंशिक तकनीकों के माध्यम से बदलाव का अनुभव करने की इच्छा रखने वाले व्यक्तियों के लिए एक मूल्यवान स्रोत हैं।

Nitya Parayana Slokas Mp3 Free Download

यह भी पढ़े : 30 प्रसिद्ध भगवद्गीता के श्लोक

1 thought on “25 नित्य पारायण श्लोक | Nitya Parayana Slokas In Sanskrit”

  1. नित्य पाठ के लिए PDF फर्माट मे बिज मंत्र सहित मंत्र उपलब्ध कराए प्लीज।

    Reply

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: Content is protected !!