सहस्रनामावली (23)
- श्री विष्णु सहस्त्रनामावली
- श्री वेंकटेश्वर सहस्रनामावली
- श्री महागणपति सहस्रनामावली
- श्री शिव सहस्रनामावली
- श्री राम सहस्रनामावली
- श्री सीता सहस्रनामावली
- श्री हनुमत्सहस्रनामावली
- श्री हरिहरपुत्र सहस्रनामावली
- श्री ललिता सहस्त्रनामावली
- श्री दुर्गा सहस्रनामावली
- श्री लक्ष्मी सहस्त्रनामावली
- श्री सरस्वती सहस्रनामावली
- श्री वाराही सहस्रनामावली
- श्री श्यामला सहस्रनामावली
- ककारादि काली सहस्रनामावली
- श्री सुब्रह्मण्य सहस्र नामावलि
- श्री सुदर्शन सहस्रनामावली
- श्री याज्ञवल्क्य सहस्रनामावली
- श्री सूर्य सहस्रनामावली
- श्री साई सहस्रनामावली
- श्री कमला सहस्रनामावली
- श्री बाला त्रिपुरसुन्दरी सहस्रनामावली १
- श्री बालात्रिपुरसुन्दरी सहस्रनामावली २
श्री साई सहस्रनामावली (Sri Sai Sahasranamavali)
ओं अखण्डसच्चिदानन्दाय नमः ।
ओं अखिलजीववत्सलाय नमः ।
ओं अखिलवस्तुविस्ताराय नमः ।
ओं अक्बराज्ञाभिवन्दिताय नमः ।
ओं अखिलचेतनाविष्टाय नमः ।
ओं अखिलवेदसम्प्रदाय नमः ।
ओं अखिलाण्डेशरूपोऽपि पिण्डे पिण्डे प्रतिष्ठिताय नमः ।
ओं अग्रण्ये नमः ।
ओं अग्र्यभूम्ने नमः ।
ओं अगणितगुणाय नमः ।
ओं अघौघसन्निवर्तिने नमः ।
ओं अचिन्त्यमहिम्ने नमः ।
ओं अचलाय नमः ।
ओं अच्युताय नमः ।
ओं अजाय नमः ।
ओं अजातशत्रवे नमः ।
ओं अज्ञानतिमिरान्धानां चक्षुरुन्मीलनक्षमाय नमः ।
ओं आजन्मस्थितिनाशाय नमः ।
ओं अणिमादिविभूषिताय नमः ।
ओं अत्युन्नतधुनीज्वालामाज्ञयैवनिवर्तकाय नमः ॥ २०
ओं अत्युल्बणमहासर्पादपिभक्तसुरक्षित्रे नमः ।
ओं अतितीव्रतपस्तप्ताय नमः ।
ओं अतिनम्रस्वभावकाय नमः ।
ओं अन्नदानसदानिष्ठाय नमः ।
ओं अतिथिभुक्तशेषभुजे नमः ।
ओं अदृश्यलोकसञ्चारिणे नमः ।
ओं अदृष्टपूर्वदर्शित्रे नमः ।
ओं अद्वैतवस्तुतत्त्वज्ञाय नमः ।
ओं अद्वैतानन्दवर्षकाय नमः ।
ओं अद्भुतानन्तशक्तये नमः ।
ओं अधिष्ठानाय नमः ।
ओं अधोक्षजाय नमः ।
ओं अधर्मतरुच्छेत्रे नमः ।
ओं अधियज्ञाय नमः ।
ओं अधिभूताय नमः ।
ओं अधिदैवाय नमः ।
ओं अध्यक्षाय नमः ।
ओं अनघाय नमः ।
ओं अनन्तनाम्ने नमः ।
ओं अनन्तगुणभूषणाय नमः ॥ ४०
ओं अनन्तमूर्तये नमः ।
ओं अनन्ताय नमः ।
ओं अनन्तशक्तिसम्युताय नमः ।
ओं अनन्ताश्चर्यवीर्याय नमः ।
ओं अनह्लक अतिमानिताय नमः ।
ओं अनवरतसमाधिस्थाय नमः ।
ओं अनाथपरिरक्षकाय नमः ।
ओं अनन्यप्रेमसंहृष्टगुरुपादविलीनहृदे नमः ।
ओं अनाधृताष्टसिद्धये नमः ।
ओं अनामयपदप्रदाय नमः ।
ओं अनादिमत्परब्रह्मणे नमः ।
ओं अनाहतदिवाकराय नमः ।
ओं अनिर्देश्यवपुषे नमः ।
ओं अनिमेषेक्षितप्रजाय नमः ।
ओं अनुग्रहार्थमूर्तये नमः ।
ओं अनुवर्तितवेङ्कूशाय नमः ।
ओं अनेकदिव्यमूर्तये नमः ।
ओं अनेकाद्भुतदर्शनाय नमः ।
ओं अनेकजन्मजम्पापंस्मृतिमात्रेणहारकाय नमः ।
ओं अनेकजन्मवृत्तान्तंसविस्तारमुदीरयते नमः ॥ ६०
ओं अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय नमः ।
ओं अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवते नमः ।
ओं अन्तर्बहिश्चसर्वत्रायव्याप्ताखिलचराचराय नमः ।
ओं अन्तर्हृदय आकाशाय नमः ।
ओं अन्तकालेऽपि रक्षकाय नमः ।
ओं अन्तर्यामिणे नमः ।
ओं अन्तरात्मने नमः ।
ओं अन्नवस्त्रेप्सितप्रदाय नमः ।
ओं अपराजितशक्तये नमः ।
ओं अपरिग्रहभूषिताय नमः ।
ओं अपवर्गप्रदात्रे नमः ।
ओं अपवर्गमयाय नमः ।
ओं अपान्तरात्मरूपेण स्रष्टुरिष्टप्रवर्तकाय नमः ।
ओं अपावृतकृपागाराय नमः ।
ओं अपारज्ञानशक्तिमते नमः ।
ओं अपार्थिवदेहस्थाय नमः ।
ओं अपाम्पुष्पनिबोधकाय नमः ।
ओं अप्रपञ्चाय नमः ।
ओं अप्रमत्ताय नमः ।
ओं अप्रमेयगुणाकाराय नमः ॥ ८०
ओं अप्राकृतवपुषे नमः ।
ओं अप्राकृतपराक्रमाय नमः ।
ओं अप्रार्थितेष्टदात्रे नमः ।
ओं अब्दुल्लादि परागतये नमः ।
ओं अभयं सर्वभूतेभ्यो ददामीति व्रतिने नमः ।
ओं अभिमानातिदूराय नमः ।
ओं अभिषेकचमत्कृतये नमः ।
ओं अभीष्टवरवर्षिणे नमः ।
ओं अभीक्ष्णदिव्यशक्तिभृते नमः ।
ओं अभेदानन्दसन्धात्रे नमः ।
ओं अमर्त्याय नमः ।
ओं अमृतवाक्सृतये नमः ।
ओं अरविन्ददलाक्षाय नमः ।
ओं अमितपराक्रमाय नमः ।
ओं अरिषड्वर्गनाशिने नमः ।
ओं अरिष्टघ्नाय नमः ।
ओं अर्हसत्तमाय नमः ।
ओं अलभ्यलाभसन्धात्रे नमः ।
ओं अल्पदानसुतोषिताय नमः ।
ओं अल्लानामसदावक्त्रे नमः ॥ १००
ओं अलम्बुध्यास्वलङ्कृताय नमः ।
ओं अवतारितसर्वेशाय नमः ।
ओं अवधीरितवैभवाय नमः ।
ओं अवलम्ब्यस्वपदाब्जाय नमः ।
ओं अवलियेतिविश्रुताय नमः ।
ओं अवधूताखिलोपाधये नमः ।
ओं अविशिष्टाय नमः ।
ओं अवशिष्टस्वकार्यार्थेत्यक्तदेहम्प्रविष्टवते नमः ।
ओं अवाक्पाणिपादोरवे नमः ।
ओं अवाङ्मानसगोचराय नमः ।
ओं अवाप्तसर्वकामोऽपि कर्मण्येव प्रतिष्टिताय नमः ।
ओं अविच्छिन्नाग्निहोत्राय नमः ।
ओं अविच्छिन्नसुखप्रदाय नमः ।
ओं अवेक्षितदिगन्तस्थप्रजापालननिष्ठिताय नमः ।
ओं अव्याजकरुणासिन्धवे नमः ।
ओं अव्याहतेष्टिदेशगाय नमः ।
ओं अव्याहृतोपदेशाय नमः ।
ओं अव्याहतसुखप्रदाय नमः ।
ओं अशक्यशक्यकर्त्रे नमः ।
ओं अशुभाशयशुद्धिकृते नमः ॥ १२०
ओं अशेषभूतहृत्स्थाणवे नमः ।
ओं अशोकमोहशृङ्खलाय नमः ।
ओं अष्टैश्वर्ययुतत्यागिने नमः ।
ओं अष्टसिद्धिपराङ्मुखाय नमः ।
ओं असम्योगयुक्तात्मने नमः ।
ओं असङ्गदृढशस्त्रभृते नमः ।
ओं असङ्ख्येयावतारेषु ऋणानुबन्धिरक्षिताय नमः ।
ओं अहम्ब्रह्मस्थितप्रज्ञाय नमः ।
ओं अहम्भावविवर्जिताय नमः ।
ओं अहं त्वं च त्वमेवाहमिति तत्त्वप्रबोधकाय नमः ।
ओं अहेतुककृपासिन्धवे नमः ।
ओं अहिंसानिरताय नमः ।
ओं अक्षीणसौहृदाय नमः ।
ओं अक्षयाय नमः ।
ओं अक्षयसुखप्रदाय नमः ।
ओं अक्षरादपि कूटस्थादुत्तम पुरुषोत्तमाय नमः ।
ओं आखुवाहनमूर्तये नमः ।
ओं आगमाद्यन्तसन्नुताय नमः ।
ओं आगमातीतसद्भावाय नमः ।
ओं आचार्यपरमाय नमः ॥ १४०
ओं आत्मानुभवसन्तुष्टाय नमः ।
ओं आत्मविद्याविशारदाय नमः ।
ओं आत्मानन्दप्रकाशाय नमः ।
ओं आत्मैवपरमात्मदृशे नमः ।
ओं आत्मैकसर्वभूतात्मने नमः ।
ओं आत्मारामाय नमः ।
ओं आत्मवते नमः ।
ओं आदित्यमध्यवर्तिने नमः ।
ओं आदिमध्यान्तवर्जिताय नमः ।
ओं आनन्दपरमानन्दाय नमः ।
ओं आनन्दप्रदाय नमः ।
ओं आनाकमादृताज्ञाय नमः ।
ओं आनतावननिवृतये नमः ।
ओं आपदामपहर्त्रे नमः ।
ओं आपद्बान्धवाय नमः ।
ओं आफ्रिकागतवैद्याय परमानन्ददायकाय नमः ।
ओं आयुरारोग्यदात्रे नमः ।
ओं आर्तत्राणपरायणाय नमः ।
ओं आरोपणापवादैश्च मायायोगवियोगकृते नमः ।
ओं आविष्कृत तिरोधत्त बहुरूपविडम्बनाय नमः ॥ १६०
ओं आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः ।
ओं आशापाशविमुक्ताय नमः ।
ओं आशापाशविमोचकाय नमः ।
ओं इच्छाधीनजगत्सर्वाय नमः ।
ओं इच्छाधीनवपुषे नमः ।
ओं इष्टेप्सितार्थदात्रे नमः ।
ओं इच्छामोहनिवर्तकाय नमः ।
ओं इच्छोत्थदुःखसञ्छेत्रे नमः ।
ओं इन्द्रियारातिदर्पघ्ने नमः ।
ओं इन्दिरारमणाह्लादिनामसाहस्रपूतहृदे नमः ।
ओं इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः ।
ओं इन्दुशीतलभाषिणे नमः ।
ओं इन्दुवत्प्रियदर्शनाय नमः ।
ओं इष्टापूर्तशतैर्लब्धाय नमः ।
ओं इष्टदैवस्वरूपधृते नमः ।
ओं इष्टिकादानसुप्रीताय नमः ।
ओं इष्टिकालयरक्षिताय नमः ।
ओं ईशासक्तमनोबुद्धये नमः ।
ओं ईशाराधनतत्पराय नमः ।
ओं ईशिताखिलदेवाय नमः ॥ १८०
ओं ईशावास्यार्थसूचकाय नमः ।
ओं उच्चारणाधृते भक्तहृदान्त उपदेशकाय नमः ।
ओं उत्तमोत्तममार्गिणे नमः ।
ओं उत्तमोत्तारकर्मकृते नमः ।
ओं उदासीनवदासीनाय नमः ।
ओं उद्धरामीत्युदीरकाय नमः ।
ओं उद्धवाय मया प्रोक्तं भागवतमिति ब्रुवते नमः ।
ओं उन्मत्तश्वाभिगोप्त्रे नमः ।
ओं उन्मत्तवेषनामधृते नमः ।
ओं उपद्रवनिवारिणे नमः ।
ओं उपांशुजपबोधकाय नमः ।
ओं उमेशामेशयुक्तात्मने नमः ।
ओं ऊर्जितभक्तिलक्षणाय नमः ।
ओं ऊर्जितवाक्प्रदात्रे नमः ।
ओं ऊर्ध्वरेतसे नमः ।
ओं ऊर्ध्वमूलमधःशाखामश्वत्थं भस्मसात्कराय नमः ।
ओं ऊर्ध्वगतिविधात्रे नमः ।
ओं ऊर्ध्वबद्धद्विकेतनाय नमः ।
ओं ऋजवे नमः ।
ओं ऋतम्बरप्रज्ञाय नमः ॥ २००
ओं ऋणक्लिष्टधनप्रदाय नमः ।
ओं ऋणानुबद्धजन्तुनां ऋणमुक्त्यै फलप्रदाय नमः ।
ओं एकाकिने नमः ।
ओं एकभक्तये नमः ।
ओं एकवाक्कायमानसाय नमः ।
ओं एकादश्यां स्वभक्तानां स्वतनोकृतनिष्कृतये नमः ।
ओं एकाक्षरपरज्ञानिने नमः ।
ओं एकात्मा सर्वदेशदृशे नमः ।
ओं एकेश्वरप्रतीतये नमः ।
ओं एकरीत्यादृताखिलाय नमः ।
ओं ऐक्यानन्दगतद्वन्द्वाय नमः ।
ओं ऐक्यानन्दविधायकाय नमः ।
ओं ऐक्यकृते नमः ।
ओं ऐक्यभूतात्मने नमः ।
ओं ऐहिकामुष्मिकप्रदाय नमः ।
ओं ओङ्कारादराय नमः ।
ओं ओजस्विने नमः ।
ओं औषधीकृतभस्मदाय नमः ।
ओं कथाकीर्तनपद्धत्यां नारदानुष्ठितं स्तुवते नमः ।
ओं कपर्दे क्लेशनाशिने नमः ॥ २२०
ओं कबीर्दासावतारकाय नमः ।
ओं कपर्दे पुत्ररक्षार्थमनुभूत तदामयाय नमः ।
ओं कमलाश्लिष्टपादाब्जाय नमः ।
ओं कमलायतलोचनाय नमः ।
ओं कन्दर्पदर्पविध्वंसिने नमः ।
ओं कमनीयगुणालयाय नमः ।
ओं कर्ताऽकर्ता अन्यथाकर्त्रे नमः ।
ओं कर्मयुक्तोप्यकर्मकृते नमः ।
ओं कर्मकृते नमः ।
ओं कर्मनिर्मुक्ताय नमः ।
ओं कर्माऽकर्मविचक्षणाय नमः ।
ओं कर्मबीजक्षयङ्कर्त्रे नमः ।
ओं कर्मनिर्मूलनक्षमाय नमः ।
ओं कर्मव्याधिव्यपोहिने नमः ।
ओं कर्मबन्धविनाशकाय नमः ।
ओं कलिमलापहारिणे नमः ।
ओं कलौ प्रत्यक्षदैवताय नमः ।
ओं कलियुगावताराय नमः ।
ओं कल्युत्थभवभञ्जनाय नमः ।
ओं कल्याणानन्तनाम्ने नमः ॥ २४०
ओं कल्याणगुणभूषणाय नमः ।
ओं कविदासगणुत्रात्रे नमः ।
ओं कष्टनाशकरौषधाय नमः ।
ओं काकादीक्षित रक्षायां धुरीणो अहमितीरकाय नमः ।
ओं कानाभिलादपि त्रात्रे नमः ।
ओं कानने पानदानकृते नमः ।
ओं कामजिते नमः ।
ओं कामरूपिणे नमः ।
ओं कामसङ्कल्पवर्जिताय नमः ।
ओं कामितार्थप्रदात्रे नमः ।
ओं कामादिशत्रुनाशनाय नमः ।
ओं काम्यकर्मसुसन्यस्ताय नमः ।
ओं कामेराशक्तिनाशकाय नमः ।
ओं कालाय नमः ।
ओं कालकालाय नमः ।
ओं कालातीताय नमः ।
ओं कालकृते नमः ।
ओं कालदर्पविनाशिने नमः ।
ओं कालरातर्जनक्षमाय नमः ।
ओं कालशुनकदत्तान्नं ज्वरं हरेदिति ब्रुवते नमः ॥ २६०
ओं कालाग्निसदृशक्रोधाय नमः ।
ओं काशीरामसुरक्षकाय नमः ।
ओं कीर्तिव्याप्तदिगन्ताय नमः ।
ओं कुप्नीवीतकलेबराय नमः ।
ओं कुम्बाराग्निशिशुत्रात्रे नमः ।
ओं कुष्ठरोगनिवारकाय नमः ।
ओं कूटस्थाय नमः ।
ओं कृतज्ञाय नमः ।
ओं कृत्स्नक्षेत्रप्रकाशकाय नमः ।
ओं कृत्स्नज्ञाय नमः ।
ओं कृपापूर्णाय नमः ।
ओं कृपयापालितार्भकाय नमः ।
ओं कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृते नमः ।
ओं केवलात्मानुभूतये नमः ।
ओं कैवल्यपददायकाय नमः ।
ओं कोविदाय नमः ।
ओं कोमलाङ्गाय नमः ।
ओं कोपव्याजशुभप्रदाय नमः ।
ओं कोऽहमिति दिवानक्तं विचारमनुशासकाय नमः ।
ओं क्लिष्टरक्षाधुरीणाय नमः ॥ २८०
ओं क्रोधजिते नमः ।
ओं क्लेशनाशनाय नमः ।
ओं गगनसौक्ष्म्यविस्ताराय नमः ।
ओं गम्भीरमधुरस्वनाय नमः ।
ओं गङ्गातीरनिवासिने नमः ।
ओं गङ्गोत्पत्तिपदाम्बुजाय नमः ।
ओं गङ्गागिरिरितिख्यात यतिश्रेष्ठेन संस्तुताय नमः ।
ओं गन्धपुष्पाक्षतौ पूज्याय नमः ।
ओं गतिविदे नमः ।
ओं गतिसूचकाय नमः ।
ओं गह्वरेष्ठपुराणाय नमः ।
ओं गर्वमात्सर्यवर्जिताय नमः ।
ओं गाननृत्यविनोदाय नमः ।
ओं गालवण्कर्वरप्रदाय नमः ।
ओं गिरीशसदृशत्यागिने नमः ।
ओं गीताचार्याय नमः ।
ओं गीताद्भुतार्थवक्त्रे नमः ।
ओं गीतारहस्यसम्प्रदाय नमः ।
ओं गीताज्ञानमयाय नमः ।
ओं गीतापूर्णोपदेशकाय नमः ॥ ३००
ओं गुणातीताय नमः ।
ओं गुणात्मने नमः ।
ओं गुणदोषविवर्जिताय नमः ।
ओं गुणागुणेषु वर्तन्त इत्यनासक्ति सुस्थिराय नमः ।
ओं गुप्ताय नमः ।
ओं गुहाहिताय नमः ।
ओं गूढाय नमः ।
ओं गुप्तसर्वनिबोधकाय नमः ।
ओं गुर्वङ्घ्रितीव्रभक्तिश्चेत्तदेवालमितीरयते नमः ।
ओं गुरवे नमः ।
ओं गुरुतमाय नमः ।
ओं गुह्याय नमः ।
ओं गुरुपादपरायणाय नमः ।
ओं गुर्वीशाङ्घ्रिसदाध्यात्रे नमः ।
ओं गुरुसन्तोषवर्धनाय नमः ।
ओं गुरुप्रेमसमालब्धपरिपूर्णस्वरूपवते नमः ।
ओं गुरूपासनसंसिद्धाय नमः ।
ओं गुरुमार्गप्रवर्तकाय नमः ।
ओं गुर्वात्मदेवताबुद्ध्या ब्रह्मानन्दमयाय नमः ।
ओं गुरोस्समाधिपार्श्वस्थनिम्बच्छायानिवासकृते नमः ॥ ३२०
ओं गुरुवेङ्कुश सम्प्राप्तवस्त्रेष्टिका सदाधृताय नमः ।
ओं गुरुपरम्परादिष्टसर्वत्यागपरायणाय नमः ।
ओं गुरुपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः ।
ओं गृहहीनमहाराजाय नमः ।
ओं गृहमेधिपराश्रयाय नमः ।
ओं गोपींस्त्राता यथा कृष्ण नाच्ने कुलावनाय नमः ।
ओं गोपालगुण्डूरायादि पुत्रपौत्रादिवर्धनाय नमः ।
ओं गोष्पदीकृतकष्टाब्धये नमः ।
ओं गोदावरीतटागताय नमः ।
ओं चतुर्भुजाय नमः ।
ओं चतुर्बाहुनिवारितनृसङ्कटाय नमः ।
ओं चमत्कारैः सङ्क्लिष्टौर्भक्तिज्ञानविवर्धनाय नमः ।
ओं चन्दनालेपारुष्टानां दुष्टानां धर्षणक्षमाय नमः ।
ओं चन्दोर्करादि भक्तानां सदापालननिष्ठिताय नमः ।
ओं चराचरपरिव्याप्ताय नमः ।
ओं चर्मदाहेप्यविक्रियाय नमः ।
ओं चान्द्भायाख्य पाटेलार्थं चमत्कार सहायकृते नमः ।
ओं चिन्तामग्न परित्राणे तस्य सर्वभारं वहाय नमः ।
ओं चित्रातिचित्रचारित्राय नमः ।
ओं चिन्मयानन्दाय नमः ॥ ३४०
ओं चिरवासकृतैर्बन्धैः शिर्डीग्रामं पुनर्गताय नमः ।
ओं चोराद्याहृतवस्तूनिदत्तान्येवेतिहर्षिताय नमः ।
ओं छिन्नसंशयाय नमः ।
ओं छिन्नसंसारबन्धनाय नमः ।
ओं जगत्पित्रे नमः ।
ओं जगन्मात्रे नमः ।
ओं जगत्त्रात्रे नमः ।
ओं जगद्धिताय नमः ।
ओं जगत्स्रष्टाय नमः ।
ओं जगत्साक्षिणे नमः ।
ओं जगद्व्यापिने नमः ।
ओं जगद्गुरवे नमः ।
ओं जगत्प्रभवे नमः ।
ओं जगन्नाथाय नमः ।
ओं जगदेकदिवाकराय नमः ।
ओं जगन्मोहचमत्काराय नमः ।
ओं जगन्नाटकसूत्रधृते नमः ।
ओं जगन्मङ्गलकर्त्रे नमः ।
ओं जगन्मायेतिबोधकाय नमः ।
ओं जडोन्मत्तपिशाचाभोप्यन्तःसच्चित्सुखस्थिताय नमः ॥ ३६०
ओं जन्मबन्धविनिर्मुक्ताय नमः ।
ओं जन्मसाफल्यमन्त्रदाय नमः ।
ओं जन्मजन्मान्तरज्ञाय नमः ।
ओं जन्मनाशरहस्यविदे नमः ।
ओं जनजल्पमनाद्यत्य जपसिद्धि महाद्युतये नमः ।
ओं जप्तनामसुसन्तुष्टहरिप्रत्यक्षभाविताय नमः ।
ओं जपप्रेरितभक्ताय नमः ।
ओं जप्यनाम्ने नमः ।
ओं जनेश्वराय नमः ।
ओं जलहीनस्थले खिन्नभक्तार्थं जलसृष्टिकृते नमः ।
ओं जवारालीति मौलानासेवने अक्लिष्टमानसाय नमः ।
ओं जातग्रामाद्गुरोर्ग्रामं तस्मात्पूर्वस्थलं व्रजते नमः ।
ओं जातिर्भेदमतैर्भेद इति भेदतिरस्कृताय नमः ।
ओं जातिविद्याधनैश्चापि हीनानार्द्रहृदावनाय नमः ।
ओं जाम्बूनदपरित्यागिने नमः ।
ओं जागरूकावितप्रजाय नमः ।
ओं जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जिताय नमः ।
ओं जितद्वैतमहामोहाय नमः ।
ओं जितक्रोधाय नमः ।
ओं जितेन्द्रियाय नमः ॥ ३८०
ओं जितकन्दर्पदर्पाय नमः ।
ओं जितात्मने नमः ।
ओं जितषड्रिपवे नमः ।
ओं जीर्णहूणालयस्थाने पूर्वजन्मकृतं स्मरते नमः ।
ओं जीर्णहूणालयं चाद्य सर्वमर्त्यालयङ्कराय नमः ।
ओं जीर्णवस्त्रसमं मत्वा देहं त्यक्त्वा सुखं स्थिताय नमः ।
ओं जीर्णवस्त्रसमं पश्यन् त्यक्त्वा देहं प्रविष्टवते नमः ।
ओं जीवन्मुक्ताय नमः ।
ओं जीवानां मुक्तिसद्गतिदायकाय नमः ।
ओं ज्योतिश्शास्त्ररहस्यज्ञाय नमः ।
ओं ज्योतिर्ज्ञानप्रदाय नमः ।
ओं ज्योक्चसूर्यं दृशा पश्यते नमः ।
ओं ज्ञानभास्करमूर्तिमते नमः ।
ओं ज्ञातसर्वरहस्याय नमः ।
ओं ज्ञातब्रह्मपरात्पराय नमः ।
ओं ज्ञानभक्तिप्रदाय नमः ।
ओं ज्ञानविज्ञाननिश्चयाय नमः ।
ओं ज्ञानशक्तिसमारूढाय नमः ।
ओं ज्ञानयोगव्यवस्थिताय नमः ।
ओं ज्ञानाग्निदग्धकर्मणे नमः ॥ ४००
ओं ज्ञाननिर्धूतकल्मषाय नमः ।
ओं ज्ञानवैराग्यसन्धात्रे नमः ।
ओं ज्ञानसञ्छिन्नसंशयाय नमः ।
ओं ज्ञानापास्तमहामोहाय नमः ।
ओं ज्ञानीत्यात्मैव निश्चयाय नमः ।
ओं ज्ञानेश्वरीपठद्दैवप्रतिबन्धनिवारकाय नमः ।
ओं ज्ञानाय नमः ।
ओं ज्ञेयाय नमः ।
ओं ज्ञानगम्याय नमः ।
ओं ज्ञातसर्व परं मताय नमः ।
ओं ज्योतिषां प्रथमज्योतिषे नमः ।
ओं ज्योतिर्हीनद्युतिप्रदाय नमः ।
ओं तपस्सन्दीप्ततेजस्विने नमः ।
ओं तप्तकाञ्चनसन्निभाय नमः ।
ओं तत्त्वज्ञानार्थदर्शिने नमः ।
ओं तत्त्वमस्यादिलक्षिताय नमः ।
ओं तत्त्वविदे नमः ।
ओं तत्त्वमूर्तये नमः ।
ओं तन्द्रालस्यविवर्जिताय नमः ।
ओं तत्त्वमालाधराय नमः ॥ ४२०
ओं तत्त्वसारविशारदाय नमः ।
ओं तर्जितान्तकदूताय नमः ।
ओं तमसः पराय नमः ।
ओं तात्यागणपतिप्रेष्ठाय नमः ।
ओं तात्यानूल्कर्गतिप्रदाय नमः ।
ओं तारकब्रह्मनाम्ने नमः ।
ओं तमोरजोविवर्जिताय नमः ।
ओं तामरसदलाक्षाय नमः ।
ओं ताराबाय्यासुरक्षाय नमः ।
ओं तिलकपूजिताङ्घ्रये नमः ।
ओं तिर्यग्जन्तुगतिप्रदाय नमः ।
ओं तीर्थकृतनिवासाय नमः ।
ओं तीर्थपादाय नमः ।
ओं तीव्रभक्तिनृसिंहादिभक्तालीभूर्यनुग्रहाय नमः ।
ओं तीव्रप्रेमविरागाप्तवेङ्कटेशकृपानिधये नमः ।
ओं तुल्यप्रियाऽप्रियाय नमः ।
ओं तुल्यनिन्दात्मसंस्तुतये नमः ।
ओं तुल्याधिकविहीनाय नमः ।
ओं तुष्टसज्जनसंवृताय नमः ।
ओं तृप्तात्मने नमः ॥ ४४०
ओं तृषाहीनाय नमः ।
ओं तृणीकृतजगद्वसवे नमः ।
ओं तैलीकृतजलापूर्णदीपसञ्ज्वलितालयाय नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं त्रिमूर्तये नमः ।
ओं त्रिगुणातीताय नमः ।
ओं त्रियामायोगनिष्ठात्मा दशदिग्भक्तपालकाय नमः ।
ओं त्रिवर्गमोक्षसन्धात्रे नमः ।
ओं त्रिपुटीरहितस्थितये नमः ।
ओं त्रिलोकस्वेच्छसञ्चारिणे नमः ।
ओं त्रैलोक्यतिमिरापहाय नमः ।
ओं त्यक्तकर्मफलासङ्गाय नमः ।
ओं त्यक्तभोगसदासुखिने नमः ।
ओं त्यक्तदेहात्मबुद्धये नमः ।
ओं त्यक्तसर्वपरिग्रहाय नमः ।
ओं त्यक्त्वा मायामयं सर्वं स्वे महिम्नि सदास्थिताय नमः ।
ओं दण्डधृते नमः ।
ओं दण्डनार्हाणां दुष्टवृत्तेर्निवर्तकाय नमः ।
ओं दम्भदर्पातिदूराय नमः ।
ओं दक्षिणामूर्तये नमः ॥ ४६०
ओं दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकाय नमः ।
ओं दक्षिणाप्रार्थनाद्वारा शुभकृत्तत्त्वबोधकाय नमः ।
ओं दयापराय नमः ।
ओं दयासिन्धवे नमः ।
ओं दत्तात्रेयाय नमः ।
ओं दरिद्रोऽयं धनीवेति भेदाचारविवर्जिताय नमः ।
ओं दहराकाशभानवे नमः ।
ओं दग्धहस्तार्भकावनाय नमः ।
ओं दारिद्र्यदुःखभीतिघ्नाय नमः ।
ओं दामोदरवरप्रदाय नमः ।
ओं दानशौण्डाय नमः ।
ओं दान्ताय नमः ।
ओं दानैश्चान्यान् वशं नयते नमः ।
ओं दानमार्गस्खलत्पादनानाचान्दोर्करावनाय नमः ।
ओं दिव्यज्ञानप्रदाय नमः ।
ओं दिव्यमङ्गलविग्रहाय नमः ।
ओं दीनदयापराय नमः ।
ओं दीर्घदृशे नमः ।
ओं दीनवत्सलाय नमः ।
ओं दुष्टानां दमने शक्ताय नमः ॥ ४८०
ओं दुराधर्षतपोबलाय नमः ।
ओं दुर्भिक्षोप्यन्नदात्रे नमः ।
ओं दुरादृष्टविनाशकृते नमः ।
ओं दुःखशोकभयद्वेषमोहाद्यशुभनाशकाय नमः ।
ओं दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय नमः ।
ओं दुष्टमूर्खजडादीनामप्रकाशस्वरूपवते नमः ।
ओं दुष्टजन्तुपरित्रात्रे नमः ।
ओं दूरवर्तिसमस्तदृशे नमः ।
ओं दृश्यं नश्यं न विश्वास्यमिति बुद्धि प्रबोधकाय नमः ।
ओं दृश्यं सर्वं हि चैतन्यमित्यानन्द प्रतिष्ठाय नमः ।
ओं देहे विगलिताशाय नमः ।
ओं देहयात्रार्थमन्नभुजे नमः ।
ओं देहो गेहस्ततो मान्तु निन्ये गुरुरितीरकाय नमः ।
ओं देहात्मबुद्धिहीनाय नमः ।
ओं देहमोहप्रभञ्जनाय नमः ।
ओं देहो देवालयस्तस्मिन् देवं पश्येत्युदीरयते नमः ।
ओं दैवीसम्पत्प्रपूर्णाय नमः ।
ओं देशोद्धारसहायकृते नमः ।
ओं द्वन्द्वमोहविनिर्मुक्ताय नमः ।
ओं द्वन्द्वातीतविमत्सराय नमः ॥ ५००
ओं द्वारकामायिवासिने नमः ।
ओं द्वेषद्रोहविवर्जिताय नमः ।
ओं द्वैताद्वैतविशिष्ठादीन् काले स्थाने विबोधकाय नमः ।
ओं धनहीनां धनाड्यां च समदृष्ट्यैव रक्षकाय नमः ।
ओं धनदेनसमत्यागिने नमः ।
ओं धरणीधरसन्निभाय नमः ।
ओं धर्मज्ञाय नमः ।
ओं धर्मसेतवे नमः ।
ओं धर्मस्थापनसम्भवाय नमः ।
ओं धुमालेउपासनीपत्न्यो निर्वाणे सद्गतिप्रदाय नमः ।
ओं धूपखेडा पटेल् चान्द्भाय् नष्टाश्व स्थानसूचकाय नमः ।
ओं धूमयान पतत्पाथेवारपत्नी सुरक्षकाय नमः ।
ओं ध्यानावस्थितचेतसे नमः ।
ओं धृत्युत्साहसमन्विताय नमः ।
ओं नतजनावनाय नमः ।
ओं नरलोकमनोरमाय नमः ।
ओं नष्टदृष्टिप्रदात्रे नमः ।
ओं नरलोकविडम्बनाय नमः ।
ओं नागसर्पे मयूरे च समारूढ षडाननाय नमः ।
ओं नानाचान्दोर्कमाहूय तत्सद्गत्यै कृतोद्यमाय नमः ॥ ५२०
ओं नानानिम्होण्करस्यान्ते स्वाङ्घ्रि ध्यानलयप्रदाय नमः ।
ओं नानादेशाभिधाकाराय नमः ।
ओं नानाविधिसमर्चिताय नमः ।
ओं नारायणमहाराजसंश्लाघितपदाम्बुजाय नमः ।
ओं नारायणपराय नमः ।
ओं नामवर्जिताय नमः ।
ओं निगृहितेन्द्रियग्रामाय नमः ।
ओं निगमागमगोचराय नमः ।
ओं नित्यसर्वगतस्थाणवे नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निराश्रयाय नमः ।
ओं नित्यान्नदानधर्मिष्ठाय नमः ।
ओं नित्यानन्दप्रवाहकाय नमः ।
ओं नित्यमङ्गलधाम्ने नमः ।
ओं नित्याग्निहोत्रवर्धनाय नमः ।
ओं नित्यकर्मनियोक्त्रे नमः ।
ओं नित्यसत्त्वस्थिताय नमः ।
ओं निम्बपादपमूलस्थाय नमः ।
ओं निरन्तराग्निरक्षित्रे नमः ।
ओं निस्पृहाय नमः ॥ ५४०
ओं निर्विकल्पाय नमः ।
ओं निरङ्कुशगतागतये नमः ।
ओं निर्जितकामनादोषाय नमः ।
ओं निराशाय नमः ।
ओं निरञ्जनाय नमः ।
ओं निर्विकल्पसमाधिस्थाय नमः ।
ओं निरपेक्षाय नमः ।
ओं निर्गुणाय नमः ।
ओं निर्द्वन्द्वाय नमः ।
ओं नित्यसत्त्वस्थाय नमः ।
ओं निर्विकाराय नमः ।
ओं निश्चलाय नमः ।
ओं निरालम्बाय नमः ।
ओं निराकाराय नमः ।
ओं निवृत्तगुणदोषकाय नमः ।
ओं नूल्कर विजयानन्द माहिषां गतिदायकाय नमः ।
ओं नरसिंह गणूदास दत्त प्रचारसाधनाय नमः ।
ओं नैष्ठिकब्रह्मचर्याय नमः ।
ओं नैष्कर्म्यपरिनिष्ठिताय नमः ।
ओं पण्डरीपाण्डुरङ्गाख्याय नमः ॥ ५६०
ओं पाटिल् तात्याजी मातुलाय नमः ।
ओं पतितपावनाय नमः ।
ओं पत्रिग्रामसमुद्भवाय नमः ।
ओं पदविसृष्टगङ्गाम्भसे नमः ।
ओं पदाम्बुजनतावनाय नमः ।
ओं परब्रह्मस्वरूपिणे नमः ।
ओं परमकरुणालयाय नमः ।
ओं परतत्त्वप्रदीपाय नमः ।
ओं परमार्थनिवेदकाय नमः ।
ओं परमानन्दनिस्यन्दाय नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं परात्पराय नमः ।
ओं परमेष्ठिने नमः ।
ओं परन्धाम्ने नमः ।
ओं परमेश्वराय नमः ।
ओं परमसद्गुरवे नमः ।
ओं परमाचार्याय नमः ।
ओं परधर्मभयाद्भक्तान् स्वे स्वे धर्मे नियोजकाय नमः ।
ओं परार्थैकान्तसम्भूतये नमः ।
ओं परमात्मने नमः ॥ ५८०
ओं परागतये नमः ।
ओं पापतापौघसंहारिणे नमः ।
ओं पामरव्याजपण्डिताय नमः ।
ओं पापाद्दासं समाकृष्य पुण्यमार्ग प्रवर्तकाय नमः ।
ओं पिपीलिकासुखान्नदाय नमः ।
ओं पिशाचेश्व व्यवस्थिताय नमः ।
ओं पुत्रकामेष्ठि यागादे ऋते सन्तानवर्धनाय नमः ।
ओं पुनरुज्जीवितप्रेताय नमः ।
ओं पुनरावृत्तिनाशकाय नमः ।
ओं पुनः पुनरिहागम्य भक्तेभ्यः सद्गतिप्रदाय नमः ।
ओं पुण्डरीकायताक्षाय नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः ।
ओं पुरन्दरादिभक्ताग्र्यपरित्राणधुरन्धराय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं पुरीशाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं पूजापराङ्मुखाय नमः ।
ओं पूर्णाय नमः ।
ओं पूर्णवैराग्यशोभिताय नमः ।
ओं पूर्णानन्दस्वरूपिणे नमः ॥ ६००
ओं पूर्णकृपानिधये नमः ।
ओं पूर्णचन्द्रसमाह्लादिने नमः ।
ओं पूर्णकामाय नमः ।
ओं पूर्वजाय नमः ।
ओं प्रणतपालनोद्युक्ताय नमः ।
ओं प्रणतार्तिहराय नमः ।
ओं प्रत्यक्षदेवतामूर्तये नमः ।
ओं प्रत्यगात्मनिदर्शकाय नमः ।
ओं प्रपन्नपारिजाताय नमः ।
ओं प्रपन्नानां परागतये नमः ।
ओं प्रमाणातीतचिन्मूर्तये नमः ।
ओं प्रमादाभिधमृत्युजिते नमः ।
ओं प्रसन्नवदनाय नमः ।
ओं प्रसादाभिमुखद्युतये नमः ।
ओं प्रशस्तवाचे नमः ।
ओं प्रशान्तात्मने नमः ।
ओं प्रियसत्यमुदाहरते नमः ।
ओं प्रेमदाय नमः ।
ओं प्रेमवश्याय नमः ।
ओं प्रेममार्गैकसाधनाय नमः ॥ ६२०
ओं बहुरूपनिगूढात्मने नमः ।
ओं बलदृप्तदमक्षमाय नमः ।
ओं बलातिदर्पभय्याजि महागर्वविभञ्जनाय नमः ।
ओं बुधसन्तोषदाय नमः ।
ओं बुद्धाय नमः ।
ओं बुधजनावनाय नमः ।
ओं बृहद्बन्धविमोक्त्रे नमः ।
ओं बृहद्भारवहक्षमाय नमः ।
ओं ब्रह्मकुलसमुद्भूताय नमः ।
ओं ब्रह्मचारिव्रतस्थिताय नमः ।
ओं ब्रह्मानन्दामृतेमग्नाय नमः ।
ओं ब्रह्मानन्दाय नमः ।
ओं ब्रह्मानन्दलसद्दृष्टये नमः ।
ओं ब्रह्मवादिने नमः ।
ओं बृहच्छ्रवसे नमः ।
ओं ब्राह्मणस्त्रीविसृष्टोल्कातर्जितश्वाकृतये नमः ।
ओं ब्राह्मणानां मशीदिस्थाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवित्तमाय नमः ।
ओं भक्तदासगणूप्राणमानवृत्त्यादिरक्षकाय नमः ॥ ६४०
ओं भक्तात्यन्तहितैषिणे नमः ।
ओं भक्ताश्रितदयापराय नमः ।
ओं भक्तार्थे धृतदेहाय नमः ।
ओं भक्तार्थे दग्धहस्तकाय नमः ।
ओं भक्तपरागतये नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भक्तमानसवासिने नमः ।
ओं भक्तातिसुलभाय नमः ।
ओं भक्तभवाब्धिपोताय नमः ।
ओं भगवते नमः ।
ओं भजतां सुहृदे नमः ।
ओं भक्तसर्वस्वहारिणे नमः ।
ओं भक्तानुग्रहकातराय नमः ।
ओं भक्तरास्न्यादि सर्वेषां अमोघाभयसम्प्रदाय नमः ।
ओं भक्तावनसमर्थाय नमः ।
ओं भक्तावनधुरन्धराय नमः ।
ओं भक्तभावपराधीनाय नमः ।
ओं भक्तात्यन्तहितौषधाय नमः ।
ओं भक्तावनप्रतिज्ञाय नमः ।
ओं भजतामिष्टकामधुहे नमः ॥ ६६०
ओं भक्तहृत्पद्मवासिने नमः ।
ओं भक्तिमार्गप्रदर्शकाय नमः ।
ओं भक्ताशयविहारिणे नमः ।
ओं भक्तसर्वमलापहाय नमः ।
ओं भक्तबोधैकनिष्ठाय नमः ।
ओं भक्तानां सद्गतिप्रदाय नमः ।
ओं भद्रमार्गप्रदर्शिने नमः ।
ओं भद्रं भद्रमिति ब्रुवते नमः ।
ओं भद्रश्रवसे नमः ।
ओं भन्नूमायि साध्वीमहितशासनाय नमः ।
ओं भयसन्त्रस्त कापर्दे अमोघाभयवरप्रदाय नमः ।
ओं भयहीनाय नमः ।
ओं भयत्रात्रे नमः ।
ओं भयकृते नमः ।
ओं भयनाशनाय नमः ।
ओं भववारिधिपोताय नमः ।
ओं भवलुण्ठनकोविदाय नमः ।
ओं भस्मदाननिरस्ताधिव्याधिदुःखाऽशुभाऽखिलाय नमः ।
ओं भस्मसात्कृतभक्तारये नमः ।
ओं भस्मसात्कृतमन्मथाय नमः ॥ ६८०
ओं भस्मपूतमशीदिस्थाय नमः ।
ओं भस्मदग्धाखिलामयाय नमः ।
ओं भागोजि कुष्ठरोगघ्नाय नमः ।
ओं भाषाखिलसुवेदिताय नमः ।
ओं भाष्यकृते नमः ।
ओं भावगम्याय नमः ।
ओं भारसर्वपरिग्रहाय नमः ।
ओं भागवतसहायाय नमः ।
ओं भावना शून्यतः सुखिने नमः ।
ओं भागवतप्रधानाय नमः ।
ओं भागवतोत्तमाय नमः ।
ओं भाटेद्वेषं समाकृष्य भक्तिं तस्मै प्रदत्तवते नमः ।
ओं भिल्लरूपेण दत्ताम्भसे नमः ।
ओं भिक्षान्नदानशेषभुजे नमः ।
ओं भिक्षाधर्ममहाराजाय नमः ।
ओं भिक्षौघदत्तभोजनाय नमः ।
ओं भीमाजी क्षयपापघ्ने नमः ।
ओं भीमबलान्विताय नमः ।
ओं भीतानां भीतिनाशिने नमः ।
ओं भीषणभीषणाय नमः ॥ ७००
ओं भीषाचालितसुर्याग्निमघवन्मृत्युमारुताय नमः ।
ओं भुक्तिमुक्तिप्रदात्रे नमः ।
ओं भुजगाद्रक्षितप्रजाय नमः ।
ओं भुजङ्गरूपमाविश्य सहस्रजनपूजिताय नमः ।
ओं भुक्त्वा भोजनदातॄणां दग्धप्रागुत्तराऽशुभाय नमः ।
ओं भूटिद्वारा गृहं बद्ध्वा कृतसर्वमतालयाय नमः ।
ओं भूभृत्समोपकारिणे नमः ।
ओं भूम्ने नमः ।
ओं भूशयाय नमः ।
ओं भूतशरण्यभूताय नमः ।
ओं भूतात्मने नमः ।
ओं भूतभावनाय नमः ।
ओं भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयते नमः ।
ओं भृत्यस्यभृत्यसेवाकृते नमः ।
ओं भृत्यभारवहाय नमः ।
ओं भेकं दत्त वरं स्मृत्वा सर्पस्यादपि रक्षकाय नमः ।
ओं भोगैश्वर्येष्वसक्तात्मने नमः ।
ओं भैषज्येभिषजां वराय नमः ।
ओं मर्करूपेण भक्तस्य रक्षणे तेन ताडिताय नमः ।
ओं मन्त्रघोषमशीदिस्थाय नमः ॥ ७२०
ओं मदाभिमानवर्जिताय नमः ।
ओं मधुपानभृशासक्तिं दिव्यशक्त्य व्यपोहकाय नमः ।
ओं मशीध्यां तुलसीपूजां अग्निहोत्रं च शासकाय नमः ।
ओं महावाक्यसुधामग्नाय नमः ।
ओं महाभागवताय नमः ।
ओं महानुभावतेजस्विने नमः ।
ओं महायोगेश्वराय नमः ।
ओं महाभयपरित्रात्रे नमः ।
ओं महात्मने नमः ।
ओं महाबलाय नमः ।
ओं माधवरायदेश्पाण्डे सख्युः साहाय्यकृते नमः ।
ओं मानापमानयोस्तुल्याय नमः ।
ओं मार्गबन्धवे नमः ।
ओं मारुतये नमः ।
ओं मायामानुष रूपेण गूढैश्वर्यपरात्पराय नमः ।
ओं मार्गस्थदेवसत्कारः कार्य इत्यनुशासित्रे नमः ।
ओं मारीग्रस्थ बूटीत्रात्रे नमः ।
ओं मार्जालोच्छिष्ठभोजनाय नमः ।
ओं मिरीकरं सर्पगण्डात् दैवाज्ञाप्ताद्विमोचयते नमः ।
ओं मितवाचे नमः ॥ ७४०
ओं मितभुजे नमः ।
ओं मित्रेशत्रौसदासमाय नमः ।
ओं मीनातायी प्रसूत्यर्थं प्रेषिताय रथं ददते नमः ।
ओं मुक्तसङ्ग आनंवादिने नमः ।
ओं मुक्तसंसृतिबन्धनाय नमः ।
ओं मुहुर्देवावतारादि नामोच्चारण निवृताय नमः ।
ओं मूर्तिपूजानुशास्त्रे नमः ।
ओं मूर्तिमानप्यमूर्तिमते नमः ।
ओं मूलेशास्त्री गुरोर्घोलप महाराजस्य रूपधृते नमः ।
ओं मृतसूनुं समाकृष्य पूर्वमातरि योजयते नमः ।
ओं मृदालयनिवासिने नमः ।
ओं मृत्युभीतिव्यपोहकाय नमः ।
ओं मेघश्यामायपूजार्थं शिवलिङ्गमुपाहरते नमः ।
ओं मोहकलिलतीर्णाय नमः ।
ओं मोहसंशयनाशकाय नमः ।
ओं मोहिनीराजपूजायां कुल्कर्ण्यप्पा नियोजकाय नमः ।
ओं मोक्षमार्गसहायाय नमः ।
ओं मौनव्याख्याप्रबोधकाय नमः ।
ओं यज्ञदानतपोनिष्ठाय नमः ।
ओं यज्ञशिष्ठान्नभोजनाय नमः ॥ ७६०
ओं यतीन्द्रियमनोबुद्धये नमः ।
ओं यतिधर्मसुपालकाय नमः ।
ओं यतो वाचो निवर्तन्ते तदानन्द सुनिष्ठिताय नमः ।
ओं यत्नातिशयसेवाप्त गुरुपूर्णकृपाबलाय नमः ।
ओं यथेच्छसूक्ष्मसञ्चारिणे नमः ।
ओं यथेष्टदानधर्मकृते नमः ।
ओं यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभवे नमः ।
ओं यमकिङ्करसन्त्रस्त सामन्तस्य सहायकृते नमः ।
ओं यमदूतपरिक्लिष्टपुरन्दरसुरक्षकाय नमः ।
ओं यमभीतिविनाशिने नमः ।
ओं यवनालयभूषणाय नमः ।
ओं यशसापिमहाराजाय नमः ।
ओं यशःपूरितभारताय नमः ।
ओं यक्षरक्षःपिशाचानां सान्निध्यादेवनाशकाय नमः ।
ओं युक्तभोजननिद्राय नमः ।
ओं युगान्तरचरित्रविदे नमः ।
ओं योगशक्तिजितस्वप्नाय नमः ।
ओं योगमायासमावृताय नमः ।
ओं योगवीक्षणसन्दत्तपरमानन्दमूर्तिमते नमः ।
ओं योगिभिर्ध्यानगम्याय नमः ॥ ७८०
ओं योगक्षेमवहाय नमः ।
ओं रथस्य रजताश्वेषु हृतेष्वम्लान मानसाय नमः ।
ओं रसाय नमः ।
ओं रससारज्ञाय नमः ।
ओं रसनारसजिते नमः ।
ओं रसोप्यस्य परं दृष्ट्वा निवर्तित महायशसे नमः ।
ओं रक्षणात्पोषणात् सर्वपितृमातृगुरुप्रभवे नमः ।
ओं रागद्वेषवियुक्तात्मने नमः ।
ओं राकाचन्द्रसमाननाय नमः ।
ओं राजीवलोचनाय नमः ।
ओं राजभिश्चाभिवन्दिताय नमः ।
ओं रामभक्तिप्रपूर्णाय नमः ।
ओं रामरूपप्रदर्शकाय नमः ।
ओं रामसारूप्यलब्धाय नमः ।
ओं रामसायीति विश्रुताय नमः ।
ओं रामदूतमयाय नमः ।
ओं राममन्त्रोपदेशकाय नमः ।
ओं राममूर्त्यादिशङ्कर्त्रे नमः ।
ओं रासनेकुलवर्धनाय नमः ।
ओं रुद्रतुल्यप्रकोपाय नमः ॥ ८००
ओं रुद्रकोपदमक्षमाय नमः ।
ओं रुद्रविष्णुकृताभेदाय नमः ।
ओं रूपिणीरूप्यमोहजिते नमः ।
ओं रूपेरूपे चिदात्मानं पश्यध्वमिति बोधकाय नमः ।
ओं रूपाद्रूपान्तरं यातोऽमृत इत्यभयप्रदाय नमः ।
ओं रेगे शिशोः तथान्धस्य सतां गति विधायकाय नमः ।
ओं रोगदारिद्र्यदुःखादीन् भस्मदानेन वारयते नमः ।
ओं रोदनातार्द्रचित्ताय नमः ।
ओं रोमहर्षादवाकृतये नमः ।
ओं लघ्वाशिने नमः ।
ओं लघुनिद्राय नमः ।
ओं लब्धाश्वग्रामणिस्तुताय नमः ।
ओं लगुडोद्धृतरोहिल्लास्तम्भनाद्दर्पनाशकाय नमः ।
ओं ललिताद्भुतचारित्राय नमः ।
ओं लक्ष्मीनारायणाय नमः ।
ओं लीलामानुषदेहस्थाय नमः ।
ओं लीलामानुषकर्मकृते नमः ।
ओं लेलेशास्त्रि श्रुतिप्रीत्या मशीदि वेदघोषणाय नमः ।
ओं लोकाभिरामाय नमः ।
ओं लोकेशाय नमः ॥ ८२०
ओं लोलुपत्वविवर्जिताय नमः ।
ओं लोकेषु विहरंश्चापि सच्चिदानन्दसंस्थिताय नमः ।
ओं लोणिवार्ण्यगणूदासं महापायाद्विमोचकाय नमः ।
ओं वस्त्रवद्वपुरुद्वीक्ष्य स्वेच्छत्यक्तकलेबराय नमः ।
ओं वस्त्रवद्देहमुत्सृज्य पुनर्देहं प्रविष्टवते नमः ।
ओं वन्ध्यादोषविमुक्त्यर्थं तद्वस्त्रे नारिकेलदाय नमः ।
ओं वासुदेवैकसन्तुष्टये नमः ।
ओं वादद्वेषमदायाऽप्रियाय नमः ।
ओं विद्याविनयसम्पन्नाय नमः ।
ओं विधेयात्मने नमः ।
ओं वीर्यवते नमः ।
ओं विविक्तदेशसेविने नमः ।
ओं विश्वभावनभाविताय नमः ।
ओं विश्वमङ्गलमाङ्गल्याय नमः ।
ओं विषयात् संहृतेन्द्रियाय नमः ।
ओं वीतरागभयक्रोधाय नमः ।
ओं वृद्धान्धेक्षणसम्प्रदाय नमः ।
ओं वेदान्ताम्बुजसूर्याय नमः ।
ओं वेदिस्थाग्निविवर्धनाय नमः ।
ओं वैराग्यपूर्णचारित्राय नमः ॥ ८४०
ओं वैकुण्ठप्रियकर्मकृते नमः ।
ओं वैहायसगतये नमः ।
ओं व्यामोहप्रशमौषधाय नमः ।
ओं शत्रुच्छेदैकमन्त्राय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं शरणागतभीमाजीश्वान्धभेकादिरक्षकाय नमः ।
ओं शरीरस्थाशरीरस्थाय नमः ।
ओं शरीरानेकसम्भृताय नमः ।
ओं शश्वत्परार्थसर्वेहाय नमः ।
ओं शरीरकर्मकेवलाय नमः ।
ओं शाश्वतधर्मगोप्त्रे नमः ।
ओं शान्तिदान्तिविभूषिताय नमः ।
ओं शिरस्तम्भितगङ्गाम्भसे नमः ।
ओं शान्ताकाराय नमः ।
ओं शिष्टधर्ममनुप्राप्य मौलाना पादसेविताय नमः ।
ओं शिवदाय नमः ।
ओं शिवरूपाय नमः ।
ओं शिवशक्तियुताय नमः ।
ओं शिरीयानसुतोद्वाहं यथोक्तं परिपूरयते नमः ।
ओं शीतोष्णसुखदुःखेषु समाय नमः ॥ ८६०
ओं शीतलवाक्सुधाय नमः ।
ओं शिर्डिन्यस्तगुरोर्देहाय नमः ।
ओं शिर्डित्यक्तकलेबराय नमः ।
ओं शुक्लाम्बरधराय नमः ।
ओं शुद्धसत्त्वगुणस्थिताय नमः ।
ओं शुद्धज्ञानस्वरूपाय नमः ।
ओं शुभाशुभविवर्जिताय नमः ।
ओं शुभ्रमार्गेण नेता नॄन् तद्विष्णोः परमं पदाय नमः ।
ओं शेलुगुरुकुलेवासिने नमः ।
ओं शेषशायिने नमः ।
ओं श्रीकण्ठाय नमः ।
ओं श्रीकराय नमः ।
ओं श्रीमते नमः ।
ओं श्रेष्ठाय नमः ।
ओं श्रेयोविधायकाय नमः ।
ओं श्रुतिस्मृतिशिरोरत्नविभूषितपदाम्बुजाय नमः ।
ओं श्रेयान् स्वधर्म इत्युक्त्वा स्वेस्वेधर्मनियोजकाय नमः ।
ओं सखारामसशिष्याय नमः ।
ओं सकलाश्रयकामदुहे नमः ।
ओं सगुणोनिर्गुणाय नमः ॥ ८८०
ओं सच्चिदानन्दमूर्तिमते नमः ।
ओं सज्जनमानसव्योमराजमानसुधाकराय नमः ।
ओं सत्कर्मनिरताय नमः ।
ओं सत्सन्तानवरप्रदाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्याय नमः ।
ओं सत्सुलभोऽन्यदुर्लभाय नमः ।
ओं सत्यवाचे नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यधर्मपरायणाय नमः ।
ओं सत्यपराक्रमाय नमः ।
ओं सत्यद्रष्ट्रे नमः ।
ओं सनातनाय नमः ।
ओं सत्यनारायणाय नमः ।
ओं सत्यतत्त्वप्रबोधकाय नमः ।
ओं सत्पुरुषाय नमः ।
ओं सदाचाराय नमः ।
ओं सदापरहितेरताय नमः ।
ओं सदाक्षिप्तनिजानन्दाय नमः ।
ओं सदानन्दाय नमः ॥ ९००
ओं सद्गुरवे नमः ।
ओं सदाजनहितोद्युक्ताय नमः ।
ओं सदात्मने नमः ।
ओं सदाशिवाय नमः ।
ओं सदार्द्रचित्ताय नमः ।
ओं सद्रूपिणे नमः ।
ओं सदाश्रयाय नमः ।
ओं सदाजिताय नमः ।
ओं सन्यासयोगयुक्तात्मने नमः ।
ओं सन्मार्गस्थापनव्रताय नमः ।
ओं सबीजं फलमादाय निर्बीजं परिणामकाय नमः ।
ओं समदुःखसुखस्वस्थाय नमः ।
ओं समलोष्टाश्मकाञ्चनाय नमः ।
ओं समर्थसद्गुरुश्रेष्ठाय नमः ।
ओं समानरहिताय नमः ।
ओं समाश्रितजनत्राणव्रतपालनतत्पराय नमः ।
ओं समुद्रसमगाम्भीर्याय नमः ।
ओं सङ्कल्परहिताय नमः ।
ओं संसारतापहार्यङ्घ्रये नमः ।
ओं संसारवर्जिताय नमः ॥ ९२०
ओं संसारोत्तारनाम्ने नमः ।
ओं सरोजदलकोमलाय नमः ।
ओं सर्पादिभयहारिणे नमः ।
ओं सर्परूपेप्यवस्थिताय नमः ।
ओं सर्वकर्मफलत्यागिने नमः ।
ओं सर्वत्रसमवस्थिताय नमः ।
ओं सर्वतःपाणिपादाय नमः ।
ओं सर्वतोऽक्षिशिरोमुखाय नमः ।
ओं सर्वतःश्रुतिमन्मूर्तये नमः ।
ओं सर्वमावृत्यसंस्थिताय नमः ।
ओं सर्वधर्मसमत्रात्रे नमः ।
ओं सर्वधर्मसुपूजिताय नमः ।
ओं सर्वधर्मान् परित्यज्य गुर्वीशं शरणं गताय नमः ।
ओं सर्वधीसाक्षिभूताय नमः ।
ओं सर्वनामाभिसूचिताय नमः ।
ओं सर्वभूतान्तरात्मने नमः ।
ओं सर्वभूताशयस्थिताय नमः ।
ओं सर्वभूतादिवासाय नमः ।
ओं सर्वभूतहितेरताय नमः ।
ओं सर्वभूतात्मभूतात्मने नमः ॥ ९४०
ओं सर्वभूतसुहृदे नमः ।
ओं सर्वभूतनिशोन्निद्राय नमः ।
ओं सर्वभूतसमादृताय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वविदे नमः ।
ओं सर्वस्मै नमः ।
ओं सर्वमतसुसम्मताय नमः ।
ओं सर्वब्रह्ममयं द्रष्ट्रे नमः ।
ओं सर्वशक्त्युपबृंहिताय नमः ।
ओं सर्वसङ्कल्पसन्यासिने नमः ।
ओं सर्वसङ्गविवर्जिताय नमः ।
ओं सर्वलोकशरण्याय नमः ।
ओं सर्वलोकमहेश्वराय नमः ।
ओं सर्वेशाय नमः ।
ओं सर्वरूपिणे नमः ।
ओं सर्वशत्रुनिबर्हणाय नमः ।
ओं सर्वैश्वर्यैकमन्त्राय नमः ।
ओं सर्वेप्सितफलप्रदाय नमः ।
ओं सर्वोपकारकारिणे नमः ।
ओं सर्वोपास्यपदाम्बुजाय नमः ॥ ९६०
ओं सहस्रशिर्षमूर्तये नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं सहस्रनामसुश्लाघिने नमः ।
ओं सहस्रनामलक्षिताय नमः ।
ओं साकारोपि निराकाराय नमः ।
ओं साकारार्चासुमानिताय नमः ।
ओं साधुजनपरित्रात्रे नमः ।
ओं साधुपोषकस्तथैवाय नमः ।
ओं सायीति सज्जानैः प्रोक्तः सायीदेवाय नमः ।
ओं सायीरामाय नमः ।
ओं सायिनाथाय नमः ।
ओं सायीशाय नमः ।
ओं सायिसत्तमाय नमः ।
ओं सालोक्यसार्ष्टिसामीप्यसायुज्यपददायकाय नमः ।
ओं साक्षात्कृतहरिप्रीत्या सर्वशक्तियुताय नमः ।
ओं साक्षात्कारप्रदात्रे नमः ।
ओं साक्षान्मन्मथमर्दनाय नमः ।
ओं सिद्धेशाय नमः ।
ओं सिद्धसङ्कल्पाय नमः ॥ ९८०
ओं सिद्धिदाय नमः ।
ओं सिद्धवाङ्मुखाय नमः ।
ओं सुकृतदुष्कृतातीताय नमः ।
ओं सुखेषुविगतस्पृहाय नमः ।
ओं सुखदुःखसमाय नमः ।
ओं सुधास्यन्दिमुखोज्वलाय नमः ।
ओं स्वेच्छामात्रजडद्देहाय नमः ।
ओं स्वेच्छोपात्ततनवे नमः ।
ओं स्वीकृतभक्तरोगाय नमः ।
ओं स्वेमहिम्निप्रतिष्ठिताय नमः ।
ओं हरिसाठे तथा नानां कामादेः परिरक्षकाय नमः ।
ओं हर्षामर्षभयोद्वेगैर्निर्मुक्तविमलाशयाय नमः ।
ओं हिन्दुमुस्लिंसमूहानां मैत्रीकरणतत्पराय नमः ।
ओं हूङ्कारेणैव सुक्षिप्रं स्तब्धप्रचण्डमारुताय नमः ।
ओं हृदयग्रन्थिभेदिने नमः ।
ओं हृदयग्रन्थिवर्जिताय नमः ।
ओं क्षान्तानन्तदौर्जन्याय नमः ।
ओं क्षितिपालादिसेविताय नमः ।
ओं क्षिप्रप्रसाददात्रे नमः ।
ओं क्षेत्रीकृतस्वशिर्डिकाय नमः ॥ १०००
इति श्री साई सहस्रनामावली ॥
सहस्रनामावली (23)
- श्री विष्णु सहस्त्रनामावली
- श्री वेंकटेश्वर सहस्रनामावली
- श्री महागणपति सहस्रनामावली
- श्री शिव सहस्रनामावली
- श्री राम सहस्रनामावली
- श्री सीता सहस्रनामावली
- श्री हनुमत्सहस्रनामावली
- श्री हरिहरपुत्र सहस्रनामावली
- श्री ललिता सहस्त्रनामावली
- श्री दुर्गा सहस्रनामावली
- श्री लक्ष्मी सहस्त्रनामावली
- श्री सरस्वती सहस्रनामावली
- श्री वाराही सहस्रनामावली
- श्री श्यामला सहस्रनामावली
- ककारादि काली सहस्रनामावली
- श्री सुब्रह्मण्य सहस्र नामावलि
- श्री सुदर्शन सहस्रनामावली
- श्री याज्ञवल्क्य सहस्रनामावली
- श्री सूर्य सहस्रनामावली
- श्री साई सहस्रनामावली
- श्री कमला सहस्रनामावली
- श्री बाला त्रिपुरसुन्दरी सहस्रनामावली १
- श्री बालात्रिपुरसुन्दरी सहस्रनामावली २