श्री याज्ञवल्क्य सहस्रनामावली – Sri Yajnavalkya Sahasranamavali

सहस्रनामावली (23)

  1. श्री विष्णु सहस्त्रनामावली
  2. श्री वेंकटेश्वर सहस्रनामावली
  3. श्री महागणपति सहस्रनामावली
  4. श्री शिव सहस्रनामावली
  5. श्री राम सहस्रनामावली
  6. श्री सीता सहस्रनामावली
  7. श्री हनुमत्सहस्रनामावली
  8. श्री हरिहरपुत्र सहस्रनामावली
  9. श्री ललिता सहस्त्रनामावली
  10. श्री दुर्गा सहस्रनामावली
  11. श्री लक्ष्मी सहस्त्रनामावली
  12. श्री सरस्वती सहस्रनामावली
  13. श्री वाराही सहस्रनामावली
  14. श्री श्यामला सहस्रनामावली
  15. ककारादि काली सहस्रनामावली
  16. श्री सुब्रह्मण्य सहस्र नामावलि
  17. श्री सुदर्शन सहस्रनामावली
  18. श्री याज्ञवल्क्य सहस्रनामावली
  19. श्री सूर्य सहस्रनामावली
  20. श्री साई सहस्रनामावली
  21. श्री कमला सहस्रनामावली
  22. श्री बाला त्रिपुरसुन्दरी सहस्रनामावली १
  23. श्री बालात्रिपुरसुन्दरी सहस्रनामावली २

श्री याज्ञवल्क्य सहस्रनामावली – Sri Yajnavalkya Sahasranamavali

ओं सदानन्दाय नमः ।
ओं सुनन्दापुत्राय नमः ।
ओं अश्वत्थमूलवासिने नमः ।
ओं अयातयामाम्नायतत्पराय नमः ।
ओं अयातयामोपनिषद्वाक्यनिधये नमः ।
ओं अष्टाशीतिमुनिगणपरिवेष्ठिताय नमः ।
ओं अमृतमूर्तये नमः ।
ओं अमूर्ताय नमः ।
ओं अधिकसुन्दरतनवे नमः ।
ओं अनघाय नमः ।
ओं अघसंहारिणे नमः ।
ओं अभिनवसुन्दराय नमः ।
ओं अमिततेजसे नमः ।
ओं अविमुक्तक्षेत्रमहिमावर्णयित्रे नमः ।
ओं अष्टाक्षरीमहामन्त्रसिद्धाय नमः ।
ओं अष्टादशाक्षरीमहामन्त्राधिष्टात्रे नमः ।
ओं अजातशत्रोरध्वर्यवे नमः ।
ओं अणिमादिगुणयुक्ताय नमः ।
ओं अष्टबाहुसमन्विताय नमः ।
ओं अहमेवसानन्देतिवादिने नमः । २०

ओं अष्टैश्वर्यसम्पन्नाय नमः ।
ओं अष्टाङ्गयोगसमन्विताय नमः ।
ओं अत्यग्निष्टोम दीक्षिताय नमः ।
ओं अकर्तृत्वाय नमः ।
ओं अर्कवागर्चनप्रियाय नमः ।
ओं अर्कपुष्पप्रियाय नमः ।
ओं अङ्कुरिताश्वशाला स्तम्भाय नमः ।
ओं अतिच्छन्दादि स्वरूपोपदेशाय नमः ।
ओं अर्कसम्प्राप्त वैभवाय नमः ।
ओं अलघुविक्रमाय नमः ।
ओं अयातयामाम्नायसारज्ञाय नमः ।
ओं अत्रेःतारकप्रदात्रे नमः ।
ओं अष्टादशपरिशिष्टप्रकाशनाय नमः ।
ओं अन्वर्थाचार्यसञ्ज्ञाय नमः ।
ओं अक्लेशिताय नमः ।
ओं अकामस्वरूपाय नमः ।
ओं अष्टाविंशतिवेदव्यासवेदिने नमः ।
ओं अनल्पतेजसे नमः ।
ओं अहिर्बुध्नसंहितायां-चक्रराजार्चनविधानदक्षकाय नमः ।
ओं अथ ब्राह्मणेति मुख्यब्राह्मण्यव्युत्पाकाय नमः । ४०

ओं अधिकगुरुभक्तियुक्ताय नमः ।
ओं अलम्बुद्धिमते नमः ।
ओं अनुच्छिष्टयजुःप्रकाशाय नमः ।
ओं असाध्यकार्यसाधकाय नमः ।
ओं अनन्यसाधारणशक्तये नमः ।
ओं अयातयामयजुःपारङ्गताय नमः ।
ओं अदैत्यस्पर्शवेदोद्धारकृते नमः ।
ओं अगीर्णाम्नायविदे नमः ।
ओं अध्वर्युसत्तमाय नमः ।
ओं अव्ययाजाक्षयक्लेभ्ये इत्यादिप्रश्नार्थवित्तमाय नमः ।
ओं अधकामायमानेति मोक्षस्वरूपप्रदर्शकाय नमः ।
ओं अव्याकृताकाशः सूत्राधिष्टानमितिप्रतिवक्त्रे नमः ।
ओं अखण्डज्ञानिने नमः ।
ओं अन्येतित्तिरयोभूत्वा इत्यादिप्राप्तयशसे नमः ।
ओं अयातयामंशुक्लं चेत्यत्रसम्भूतकीर्तये नमः ।
ओं अथमण्डलमित्यत्र यशोमण्डलमण्डिताय नमः ।
ओं अज्ञशिक्षणाय नमः ।
ओं अमृतत्वस्यतुनानोस्ति वित्तेनेत्युपद्रेष्टे नमः ।
ओं अथर्वशिरसिप्रोक्तमहिम्ने नमः ।
ओं अरिषड्वर्गजेत्रे नमः । ६०

ओं अनुग्रहसमर्थाय नमः ।
ओं अनुक्त्वाविप्रियं किञ्चिदाचार्यमतमास्थिताय नमः ।
ओं अयातयामयजुषा प्रसिद्ध्यर्थावतीर्णाय नमः ।
ओं अतोवेदः प्रमाणंवहत्यादिनियमस्थिताय नमः ।
ओं अनन्तरूपधृते नमः ।
ओं अक्षरब्रह्मनेनिरुपाधिकात्मस्वरूपविवेचकाय नमः ।
ओं अनशनव्रतिने नमः ।
ओं अद्भुतमहिम्ने नमः ।
ओं अपरोक्षज्ञानिने नमः ।
ओं अज्ञानकण्टकाय नमः ।
ओं अवतारपुरुषाय नमः ।
ओं अध्यक्ष[ं]वरायामसीत्वादि-महत्यसम्युताय नमः ।
ओं अश्वमेधपर्वोक्तमहिम्ने नमः ।
ओं अमानुषचरित्राध्याय नमः ।
ओं अप्रमाणद्वेषिणे नमः ।
ओं अङ्गोपाङ्गप्रत्यङ्गविदे नमः ।
ओं अज्ञानतमोनाशकाय नमः ।
ओं अदितिदौहित्रेय नमः ।
ओं अहल्लिकेतिशाकल्यसम्बोधयित्रे नमः ।
ओं अवधूताश्रमविधिबोधकाय नमः । ८०

ओं अगाधमहिम्ने नमः ।
ओं अन्नम्ब्रह्मेत्वादितत्त्वविदे नमः ।
ओं अहङ्कारमादिकेत्यादिलब्दकीर्तये नमः ।
ओं अनेकगुरुसेविने नमः ।
ओं अनेकमुनिवन्दिताय नमः ।
ओं अघसंहर्त्रे नमः ।
ओं अयोनिजगुरवे नमः ।
ओं अग्रसन्यासिने नमः ।
ओं अग्रपूज्याय नमः ।
ओं अत्रायमित्यात्मनः-स्वयञ्ज्योतिष्यप्रसिद्धिप्रदर्शकाय नमः ।
ओं आदित्यावताराय नमः ।
ओं आत्मनोअन्यस्यार्तत्वप्रकाशाय नमः ।
ओं आदित्यपुराणोक्तमहिम्ने नमः ।
ओं आनन्दपुरवासिने नमः ।
ओं आर्तभागजैत्रे नमः ।
ओं आञ्जनेयसतीर्थ्याय नमः ।
ओं आत्मानन्दैकनिष्ठाय नमः ।
ओं अश्वलायनजामात्रे नमः ।
ओं आदिशक्तिमन्त्रोपदेष्ट्रे नमः ।
ओं आद्यमावास्यानुष्ठानतत्पराय नमः । १००

ओं आदित्याभिमुखस्नानकारिणे नमः ।
ओं आदिमैथिलगुरवे नमः ।
ओं आदिजनकपूजिताय नमः ।
ओं आदिविष्णोरवतारभूताय नमः ।
ओं आत्मनस्तुकामायेतिस्वात्मनः-परमप्रेमास्पदत्वनिर्धारयित्रे नमः ।
ओं आप्तकामस्वरूपज्ञाय नमः ।
ओं आत्मकामस्वरूपविज्ञाय नमः ।
ओं आवर्तानदीतीरसप्ततन्तुस्थितायै नमः ।
ओं आदित्यहयग्रीवावतार-प्रसादान्विताय नमः ।
ओं आदिवेदार्थकोविदाय नमः ।
ओं आदित्यसमविक्रमाय नमः ।
ओं आदित्यमहिमानन्दमग्नमानसाय नमः ।
ओं अरुण्यन्तेवासिने नमः ।
ओं आत्मज्योतिर्दम्ष्ट्रान्ततयादित्यादि-वागन्तज्योतिरुपन्यासकाय नमः ।
ओं अरुणजैत्रे नमः ।
ओं आचार्यकोपभीताय नमः ।
ओं आदित्यान्तेवासिने नमः ।
ओं अध्वर्यवरप्रदानाय नमः ।
ओं आचार्याज्ञानुसारिणे नमः ।
ओं आचार्याभीष्टदायकाय नमः । १२०

ओं आचार्यभक्तिमते नमः ।
ओं आचार्यमतपालकाय नमः ।
ओं आचार्यदोषहन्त्रे नमः ।
ओं आदिशाखाविभागिने नमः ।
ओं आदिवेदप्रवर्तकाय नमः ।
ओं आदिशाखाप्रभावज्ञाय नमः ।
ओं अध्वर्यवङ्क्वचिद्धौत्र-मित्यात्राख्यातशक्तिमते नमः ।
ओं अदर्वणऋषिज्ञाताय नमः ।
ओं अदौकोवेदेत्यत्रप्रख्यात-गुणजाताय नमः ।
ओं आनन्दमीमांसयाब्रह्मानन्दस्य-निरतिशयत्वनिरूपकाय नमः ।
ओं आदिनारायणक्षात्राय नमः ।
ओं आदिविष्ण्वोप्ततेजसे नमः ।
ओं आदिविष्णुप्राप्तमन्त्राय नमः ।
ओं आदिविष्ण्वाप्ततत्त्वविदे नमः ।
ओं आदिविष्णुदत्तनामाङ्किताय नमः ।
ओं आदिविष्णुशिष्याय नमः ।
ओं आदिसन्यासिने नमः ।
ओं आदिमध्यान्तकालपूजिताय नमः ।
ओं आत्मसन्यासिने नमः ।
ओं आपस्तम्भमुनेःतैत्तिरीयत्वदायकाय नमः । १४०

ओं इन्द्रसभासदे नमः ।
ओं इदंसर्वम्यदयमात्मेतेकविज्ञानेन-सर्वविज्ञानप्रतिज्ञात्रे नमः ।
ओं इतिनुकामयमानेति-संसारस्वरूपप्रदर्शकाय नमः ।
ओं इन्द्रादित्यवसुरुद्रादिभागिने नमः ।
ओं इमादेवेत्यादिमन्त्रार्थविदे नमः ।
ओं इक्ष्वाकुपूजिताय नमः ।
ओं इदंममेतिसंसारबन्ध-प्रयोजकोपाधिप्रदर्शकाय नमः ।
ओं ईशावास्यरहस्यविदे नमः ।
ओं उद्दालकान्तेवासिने नमः ।
ओं उदितार्कसमप्रभाय नमः ।
ओं उत्तिष्ठशाकल्येतिवादिने नमः ।
ओं उषस्तुऋषिजैत्रे नमः ।
ओं उद्दालकऋषिजैत्रे नमः ।
ओं उदङ्कऋषिजैत्रे नमः ।
ओं उमामहेश्वरस्वरूपय नमः ।
ओं उद्दामवैभवाय नमः ।
ओं उदयाचलतपःकर्त्रे नमः ।
ओं उपनिषद्वेद्याय नमः ।
ओं ऊर्ध्वरेतसे नमः ।
ओं ऊर्ध्वलोकप्रसिद्धाय नमः । १६०

ओं ऋग्वेदप्रसिद्धाय नमः ।
ओं ऋग्वेदशाखाध्येत्रे नमः ।
ओं ऋष्यष्टसहस्रविदितवैभवाय नमः । [वेदित]
ओं ऋग्यजुस्सामतत्त्वज्ञाय नमः ।
ओं ऋषिसङ्घप्रपूजिताय नमः ।
ओं ऋषयस्त्वेकतस्सर्वेत्यत्रोक्तपराक्रमाय नमः ।
ओं ऋषिरूपसूर्याय नमः ।
ओं ऋषिसङ्घसमावृताय नमः ।
ओं ऋषिमण्डलगुरवे नमः ।
ओं एकायनशाखाभर्त्रे नमः ।
ओं एकर्षिशाखावलम्बिने नमः ।
ओं एकवीराय नमः ।
ओं एकासीद्यजुर्वेदस्तमित्यादिरहस्यविदे नमः ।
ओं ऐश्वर्यसम्पन्नाय नमः ।
ओं ऐहिकामुष्मिकश्रेयःप्रदात्रे नमः ।
ओं ओङ्कारस्वरूपाय नमः ।
ओं ओङ्काराक्षरानुसन्धाय नमः ।
ओं ओङ्कारमन्त्रतत्त्वज्ञाय नमः ।
ओं ओं खं ब्रह्मेतिमन्त्रार्थकोविदाय नमः ।
ओं औखेयगुरवे नमः । १८०

ओं औखेयऋषौतैत्तिरीयत्वप्रदात्रे नमः ।
ओं औदुम्बरप्रभावाज्ञाय नमः ।
ओं औपगायनाद्यष्टसहस्रऋषिमण्डलगुरवे नमः ।
ओं औपनिषदपुरुषविज्ञात्रे नमः ।
ओं कठऋषेतैत्तिरीयकत्वदायकाय नमः ।
ओं कण्वगुरवे नमः ।
ओं कर्दमज्ञातवैभवाय नमः ।
ओं कल्क्यवताराचार्याय नमः ।
ओं कमण्डलुधराय नमः ।
ओं कल्याणनामधेयाय नमः ।
ओं कश्यपदौहित्राय नमः ।
ओं कण्वानुग्रहकर्त्रे नमः ।
ओं कहोलिऋषिजैत्रे नमः ।
ओं कत्येवदेवायाज्ञवल्क्य-इत्यत्रदेवतामध्यसङ्ख्याप्रकाशकाय नमः ।
ओं कतमेरुद्र इत्यत्ररुद्रशब्दनिर्वचनकृते नमः ।
ओं कतमात्मेतिप्राणादिभिन्नत्वेन-आत्मप्रदर्शकाय नमः ।
ओं कर्मकाण्डासक्तचित्ताय नमः ।
ओं करामलकपदपरोक्षब्रह्मदर्शकाय नमः ।
ओं कलिभञ्जनाय नमः ।
ओं कपिलजामात्रे नमः । २००

ओं कर्मन्द्याश्रमिणे नमः ।
ओं कल्याणात्मने नमः ।
ओं काण्डिकऋषेस्तैत्तिरीयत्वदात्रे नमः ।
ओं कार्यकारणहेतुत्वेनकर्मप्रशंसिने नमः ।
ओं कार्तिकमासोद्भवाय नमः ।
ओं कात्यायनीपतये नमः ।
ओं कात्यायनजनकाय नमः ।
ओं कात्यायनोपाध्याय नमः ।
ओं कातीयकल्पतरवे नमः ।
ओं कात्यायिनीदैन्यध्वंसिने नमः ।
ओं काञ्च्याम्ब्रह्माश्वमेधार्तिजे नमः ।
ओं कण्वादिकामधेनवे नमः ।
ओं कण्वादिपञ्चदशशाखाविभागिने नमः ।
ओं कान्तमन्त्रविभागिने नमः ।
ओं काण्वब्राह्मणोक्तवैभवाय नमः ।
ओं कातीयार्जितमणये नमः ।
ओं कण्वादीनान्त्रिपञ्चानांऋषीणांशृतिदायकाय नमः ।
ओं कण्वारण्यकस्थकामधेनुमन्त्रप्रभावज्ञाय नमः ।
ओं कारणजन्मने नमः ।
ओं कातीयसूत्रकारणाय नमः । २२०

ओं किन्देवतोऽस्यामितिदिग्विषयपरीक्षदक्षाय नमः ।
ओं कुतर्कवादिधिक्कारभानवे नमः ।
ओं कुत्सिताक्षेपचक्षुःश्रवःपक्षिराजाय नमः ।
ओं कुरुभूमेतपःकृते नमः ।
ओं कुरुपाञ्चालदेशोद्भवऋषिजैत्रे नमः ।
ओं कुरुभूमिवनमध्यपर्णशालावासिने नमः ।
ओं कृतयुगावताराय नमः ।
ओं कृष्णांशसम्भवाय नमः ।
ओं कृष्णदर्शनोत्सुकाय नमः ।
ओं कृत्वासविधिवत्पूजां-आचार्येतिकीर्तिमते नमः ।
ओं कोटिसूर्यप्रकाशाय नमः ।
ओं कोवाविष्णुदैवत्यैत्यगाथाकथान्विताय नमः ।
ओं क्रमसन्यासिने नमः ।
ओं गन्धर्वजैत्रे नमः ।
ओं गन्धर्वराजगुरवे नमः ।
ओं गवामुज्जीवनोत्सुकाय नमः ।
ओं गर्दछीवीपीतमतजैत्रे नमः ।
ओं गर्ववर्जिताय नमः ।
ओं गर्भस्तकालाभ्यस्तवेदाय नमः ।
ओं गार्गिमातिप्राक्षेरिति-अनुग्रहार्दनिषेधकृते नमः । २४०

ओं गालवगुरवे नमः ।
ओं गार्गीमनःप्रियाय नमः ।
ओं गार्गीज्ञानप्रदायकाय नमः ।
ओं गार्गीगर्वाद्रिवज्रिणे नमः ।
ओं गार्गीब्राह्मणोक्तवैभवाय नमः ।
ओं गार्गीप्रश्नोत्तरदायकाय नमः ।
ओं गार्गीमर्मज्ञाय नमः ।
ओं गार्गीवन्दिताय नमः ।
ओं गायत्रीहृदयाभिज्ञाय नमः ।
ओं गायत्रीदकारऋषये नमः ।
ओं गायत्रीवरलब्दाय नमः ।
ओं गायत्रीमन्त्रतत्त्वज्ञाय नमः ।
ओं गायत्रीस्वरूपज्ञाय नमः ।
ओं गायत्रीप्रसादान्विताय नमः ।
ओं गुर्वाज्ञापरिपालकाय नमः ।
ओं गुरुवृत्तिपराय नमः ।
ओं गुरुभक्तिसमन्विताय नमः ।
ओं गुरुतत्त्वज्ञाय नमः ।
ओं गुरुपूजातत्पराय नमः ।
ओं गुरुणाङ्गुरवे नमः । २६०

ओं गुरुमन्त्रोपदेशकाय नमः ।
ओं गुरुशक्तिसमन्विताय नमः ।
ओं गुरुसन्तोषकारिणे नमः ।
ओं गुरुप्रत्यर्पितयजुर्वेदैकदेशाय नमः ।
ओं गुर्वज्ञातयजुर्वेदाभिज्ञाय नमः ।
ओं ग्रहतिग्रहविवेकाय नमः ।
ओं गोगणप्राणदात्रे नमः ।
ओं गोसहस्राधीशाय (गोसहस्राधिषाय) नमः ।
ओं गोपालख्यातमहिम्ने नमः ।
ओं गोदावरीतीरवासिने नमः ।
ओं गौतमदेशिकाय नमः ।
ओं गौतमब्रह्मोपदेशिकाय नमः ।
ओं घनाय नमः ।
ओं घनतपोमहिमान्विताय नमः ।
ओं चतुर्वेदगुरवे नमः ।
ओं चतुश्चत्वारिंशद्वेदवमनकृते नमः ।
ओं चन्द्रकान्तजनकाय नमः ।
ओं चरकाध्वर्युकारणाय नमः ।
ओं चरिष्येहन्तवव्रतमितिवादिने नमः ।
ओं चक्रवर्तिगुरवे नमः । २८०

ओं चतुःर्विंशद्वर्षकालमातृगर्भवषःकृते नमः ।
ओं चतुर्वेदाभिज्ञाय नमः ।
ओं चतुर्विंशाक्षरमन्त्रपारायणपटुव्रताय नमः ।
ओं चतुर्विधपुराणार्थप्रदात्रे नमः ।
ओं चतुर्दशमहाविद्यापरिपूर्णाय नमः ।
ओं चमत्कारपुरवासिने नमः ।
ओं चलाचलविभागज्ञाय नमः ।
ओं चारुविक्रमाय नमः ।
ओं चिदम्बररहस्यज्ञाय नमः ।
ओं चित्ररथब्राह्मणज्ञानदात्रे नमः ।
ओं चित्रचरित्राय नमः ।
ओं छर्दिब्राह्मणबीजाय नमः ।
ओं जनकस्यविजिज्ञासापरिष्करणपण्डिताय नमः ।
ओं जनकस्यातिमेधान्दृष्ट्वाजातभीतये नमः ।
ओं जनकानांमहागुरवे नमः ।
ओं जम्बूवतीनदीतीरजन्मने नमः ।
ओं जनकविश्वजिद्यज्ञरक्षकाय नमः ।
ओं जनकाश्वमेधकारयित्रे नमः ।
ओं जनकयज्ञाग्रपूजिताय नमः ।
ओं जनकस्याश्वमेधाङ्गदेवर्षिज्ञानदात्रे नमः । ३००

ओं जनकादिमुमुक्षाणाञ्जगद्बीजप्रदर्शकाय नमः ।
ओं जनकाज्ञानसन्देहपङ्कनाशप्रभाकराय नमः ।
ओं जनकस्यब्रह्मविद्यापरीक्षापण्डितोत्तमाय नमः ।
ओं जनकसभाज्ञानान्धकारभानवे नमः ।
ओं जनकायकामप्रश्नवरदात्रे नमः ।
ओं जनकपूजिताय नमः ।
ओं जनकस्यजगत्तत्त्वप्रदर्शकाय नमः ।
ओं जनकब्रह्मोपदेशकृते नमः ।
ओं जनकाभयदायकाय नमः ।
ओं जनस्थानतीर्थकारिणे नमः ।
ओं जम्बूसरोवासिने नमः ।
ओं जगदाधारशास्त्रकृते नमः ।
ओं जननीजठरेविष्णुमायातीतवरान्विताय नमः ।
ओं जम्बूसरोवरसौवर्णपुरवासिने नमः ।
ओं जगद्गुरवे नमः ।
ओं जम्बूनदीसलिलप्रियाय नमः ।
ओं जटामण्डलमण्डिताय नमः ।
ओं जाबालाज्ञाननाशकाय नमः ।
ओं जाबालमखनायकाय नमः ।
ओं जाबालऋषिजैत्रे नमः । ३२०

ओं जित्वाशैलिनिऋषिजैत्रे नमः ।
ओं जैमिनिमानिताय नमः ।
ओं ज्योतिर्ब्राह्मणप्रधितप्रभावाय नमः ।
ओं ज्ञानमुद्रासमन्विताय नमः ।
ओं ज्ञाननिधये नमः ।
ओं ज्ञानज्ञेयस्वरूपविज्ञाय नमः ।
ओं तपोधनाय नमः ।
ओं तपोबलसमन्विताय नमः ।
ओं तत्त्वविदामग्रगण्याय नमः ।
ओं तपोमासाभिषिक्ताय नमः ।
ओं तर्काध्यायोक्तमहिम्ने नमः ।
ओं तर्कविदांवरिष्ठाय नमः ।
ओं तस्योपस्थानमितिमन्त्रमर्मज्ञाय नमः ।
ओं तारकब्रह्ममन्त्रदात्रे नमः ।
ओं तावत्पूर्वंविशुदानियजुष्येवेतिमूलविदे नमः ।
ओं तुबुकऋषीःतैत्तिरीयत्वदात्रे नमः ।
ओं तुरीयावादतत्वार्थविदे नमः ।
ओं तैत्तिरीययजुर्विदाय नमः ।
ओं त्रयीधामाप्तवैभवाय नमः ।
ओं त्रिमूर्त्यात्मने नमः । ३४०

ओं त्रिदण्डसन्यासविधिप्रदर्शकाय नमः ।
ओं त्रिशूलढमरुदण्डकमण्डलुपाणये नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं त्रिलोकगुरुशिष्याय नमः ।
ओं त्रिमूर्त्यन्तेवासिने नमः ।
ओं त्रिमूर्तिकरुणालब्दतेजसे नमः ।
ओं त्रिलोचनप्रसादलब्दाय नमः ।
ओं त्रिलोचनपूजिताय नमः ।
ओं त्रिकालपूज्याय नमः ।
ओं त्रिभुवनख्याताय नमः ।
ओं त्रिदन्तसन्यासकृते नमः ।
ओं त्रिपुण्ड्रधारिणे नमः ।
ओं त्रिपुण्ड्रविध्युपदेष्ण्रे नमः ।
ओं त्रिणेत्राय नमः ।
ओं त्रिमूर्त्याकारनिभाय नमः ।
ओं दयासुधासिन्धवे नमः ।
ओं दक्षिणामूर्तिस्वरूपाय नमः ।
ओं दण्डकमण्डलुधराय नमः ।
ओं दानसमर्धाय नमः ।
ओं द्वादशसहस्रवत्सरसूर्योपासकाय नमः । ३६०

ओं द्वादशीव्रततत्पराय नमः ।
ओं द्वादशविधनामाङ्किताय नमः ।
ओं द्वादशवर्षसहस्रपञ्चाग्निमध्यस्थाय नमः ।
ओं द्वादशवर्षसहस्रयज्ञदीक्षिताय नमः ।
ओं द्वादशार्कनमस्करणैकमहाव्रताय नमः ।
ओं द्वादशाक्षरमहामन्त्रसिद्धाय नमः ।
ओं द्विजबृन्दसमावृताय नमः ।
ओं दिवाकरात्सकृत्प्राप्तसर्ववेदान्तपारगाय नमः ।
ओं दिग्विषयकब्रह्मविज्ञानविदुषे नमः ।
ओं दीर्घतपने नमः ।
ओं दुर्वादखण्डनाय नमः ।
ओं दुन्दुध्यादिदृष्टान्तेनपदार्थानां-ब्रह्मसामान्यसत्ताकत्वप्रदर्शकाय नमः ।
ओं दुष्टदूराय नमः ।
ओं दुष्टनिग्रहतत्पराय नमः ।
ओं दुष्टद्विजशिक्षकाय नमः ।
ओं दुष्टतपसगर्वादिभञ्जनैकमहाशनये नमः ।
ओं देवरातपुत्राय नमः ।
ओं देवगन्धर्वपूजिताय नमः ।
ओं देवपूजनतत्पराय नमः ।
ओं देवतागुरवे नमः । ३८०

ओं देवकर्माधिकारसूत्रप्रणेत्रे नमः ।
ओं देवादिगुरुवाक्यपालनकृतनिश्चयाय नमः ।
ओं देवलज्ञातयशसे नमः ।
ओं देवमार्गप्रतिष्ठापनाचार्याय नमः ।
ओं दैत्यंविद्यार्यतान्वेदानेति-विष्णुप्रभावज्ञाय नमः ।
ओं दैवज्ञाय नमः ।
ओं दौर्भाग्यहन्त्रे नमः ।
ओं धृतव्रताय नमः ।
ओं धर्मसंस्थापकाय नमः ।
ओं धर्मपुत्रपूजिताय नमः ।
ओं धर्मशास्त्रोपदेशिकाय नमः ।
ओं धेनुपालनतत्पराय नमः ।
ओं ध्यायतेवेतिबुद्ध्यध्यासवशातात्मनः-स्संसारित्वप्रदर्शकाय नमः ।
ओं धृवपूजिताय नमः ।
ओं नमोवयम्ब्रह्मिष्ठायेतिविनयप्रदर्शकाय नमः ।
ओं नारायणान्तेवासिने नमः ।
ओं नारायणपौत्राय नमः ।
ओं नारदज्ञातवैभवाय नमः ।
ओं नारायणाश्रमख्यातमहिम्ने नमः ।
ओं नाननुशिष्यहरेतिपित्रभिमतप्रदर्शकाय नमः । ४००

ओं निर्जीवानाञ्जीवदात्रे नमः ।
ओं निर्जीवस्तम्भजीवदाय नमः ।
ओं निर्वाणज्ञानिने नमः ।
ओं निग्रहानुग्रह समर्धाय नमः ।
ओं निश्वसितशृत्यावेदस्यनिरपेक्षप्रामाण्यप्रतीष्ठात्रे नमः ।
ओं नृसिंहसमविक्रमाय नमः ।
ओं नृपज्ञानपरीक्षादक्षाय नमः ।
ओं नृपविवेककर्त्रे नमः ।
ओं नेतिनेतीतिन्निषेधमुखेनब्रह्मोपदेष्ट्रे नमः ।
ओं नेहनानास्तीतिब्रह्मणिद्वैतनिरासकाय नमः ।
ओं पयोव्रताय नमः ।
ओं परमात्मविदे नमः ।
ओं परमाय नमः ।
ओं परमधार्मिकाय नमः ।
ओं पञ्चारण्यमध्यस्थभास्कर-क्षेत्रानुष्ठितसत्राय नमः ।
ओं परब्रह्मस्वरूपिणे नमः ।
ओं पराशरपुरोहिताय नमः ।
ओं परिव्राजकाचार्याय नमः ।
ओं परमावटिकाचार्याय नमः ।
ओं परभयङ्कराय नमः । ४२०

ओं परमधर्मज्ञाय नमः ।
ओं पराशरोक्तप्रभावाय नमः ।
ओं परमाक्षरस्वरूपविदे नमः ।
ओं परमहर्षस्समन्विताय नमः ।
ओं परिशेषपरिज्ञात्रे नमः ।
ओं परिपूर्णमनोरधाय नमः ।
ओं परमपवित्राय नमः ।
ओं परमेष्ठ्यादिपरम्परागतगुरवे नमः ।
ओं परमेष्ठ्यादिपरम्पराप्राप्तवेदतत्पराय नमः ।
ओं परिशिष्ठविशेषविदे नमः ।
ओं पर्णशालावासाय नमः ।
ओं परीक्षित्पुत्रगुरवे नमः ।
ओं परिशिष्ठाष्टादशग्रन्थकर्त्रे नमः ।
ओं पराशरपुत्रोपाध्याय नमः ।
ओं परमविज्ञानयुक्ताय नमः ।
ओं परममन्युनिह्निताय नमः ।
ओं पट्‍टाभिषेकयुक्ताय नमः ।
ओं परमगुरुशिष्याय नमः ।
ओं पञ्चशतवर्षपर्यन्ताज्यधाराहोमकृते नमः ।
ओं पत्नीद्वयविराजिताय नमः । ४४०

ओं पावनाय नमः ।
ओं पारिक्षितगतिप्रदर्शकाय नमः ।
ओं पारिक्षितस्वस्तिप्रदर्शकाय नमः ।
ओं पाषण्डद्वेषिने नमः ।
ओं पाराशर्योपनयनकृते नमः ।
ओं पारशर्यदेशिकाय नमः ।
ओं पावनचरित्राय नमः ।
ओं पारशर्याश्रमाणाम्प्रथमाय नमः ।
ओं पारिकाङ्क्षिणे नमः ।
ओं पारायणव्रताय नमः ।
ओं पिप्पलादगुरवे नमः ।
ओं पिप्पलादज्ञातकीर्तये नमः ।
ओं पितामहसत्कृताय नमः ।
ओं पितामहाध्वराध्यक्षाय नमः ।
ओं पितृवाक्यपरिपालकाय नमः ।
ओं पुत्रब्राह्मणोक्तयशसे नमः ।
ओं पुराणाचार्याय नमः ।
ओं पुष्पीकृताश्वस्तम्भाय नमः ।
ओं पुण्यापुण्यविज्ञानरताय नमः ।
ओं पुण्यारण्योपवासिने नमः । ४६०

ओं पुण्यारण्यभवाय नमः ।
ओं पुत्रशिष्यसमावृताय नमः ।
ओं पुरातनमहिम्ने नमः ।
ओं पुराणख्यातवैभवाय नमः ।
ओं पूर्णमन्त्राधिकाराय नमः ।
ओं पूर्णानन्दसमन्विताय नमः ।
ओं पूर्णिमाभिषिक्ताय नमः ।
ओं पृधिवैवेत्यष्टधाप्राणोपदेशकृते नमः ।
ओं पैलपूजिताय नमः ।
ओं पैङ्गलोपदेशकाय नमः ।
ओं पैङ्गलज्ञानदात्रे नमः ।
ओं पैप्पलादिविदितयशसे नमः ।
ओं पैलगुरवे नमः ।
ओं पौतिमाष्यादिगुरवे नमः ।
ओं प्रतापवते नमः ।
ओं प्रभाकरप्राप्तविद्याय नमः ।
ओं प्रतिभास्यतितेवेद-इत्यर्कवरसम्युताय नमः ।
ओं प्रभाकरप्रसादाप्तप्रधान-यजुषाङ्गुरवे नमः ।
ओं प्रकृतिपुरुषविवेककर्त्रे नमः ।
ओं प्रभाकरप्रीतिकराय नमः । ४८०

ओं प्रणवोवृक्षबीजंस्यादितिवेदिकमूलविदे नमः ।
ओं प्रसिद्धकीर्तये नमः ।
ओं प्रतिज्ञापरिपालकाय नमः ।
ओं प्रथमशाखाप्रसिद्धिकर्त्रे नमः ।
ओं प्रत्यक्षदेवशिष्याय नमः ।
ओं प्रचण्डाज्ञाकर्त्रे नमः ।
ओं प्रबलशृत्युक्तकीर्तये नमः ।
ओं प्रथमवेदप्रसिद्धाय नमः ।
ओं प्रकृष्णधीये नमः ।
ओं प्रथमायांशृत्यांसत्यांनान्यां-इत्यादिशास्त्रकृते नमः ।
ओं प्राणविद्यापरिज्ञात्रे नमः ।
ओं प्राणायामपरायणाय नमः ।
ओं प्राणायामप्रभावज्ञाय नमः ।
ओं फलीकृतस्तम्भाय नमः ।
ओं बहृचशाखाध्येत्रे नमः ।
ओं बहुपुराणप्रसिद्धाय नमः ।
ओं बट्कुर्वाणमतजैत्रे नमः ।
ओं बहुगुणान्विताय नमः ।
ओं बदर्याश्रमवासिने नमः ।
ओं बहुदक्षिणयागमानिताय नमः । ५००

ओं बहुप्रमाणप्रसिद्धाय नमः ।
ओं बृहद्याज्ञवल्क्याय नमः ।
ओं बृहदारण्यकोक्तवैभवाय नमः ।
ओं बृहस्पतेस्तारकोपदेशकाय नमः ।
ओं बृसीस्थाय नमः ।
ओं ब्रह्मर्षये नमः ।
ओं ब्रह्मदत्तगुरवे नमः ।
ओं ब्रह्मरातपुत्राय नमः ।
ओं ब्रह्मांशसम्भवाय नमः ।
ओं ब्रह्ममनोजगार्गीरमणाय नमः ।
ओं ब्रह्मदत्ताश्वमेधस्थाय नमः ।
ओं ब्रह्मक्षत्रादिगुरवे नमः ।
ओं ब्रह्महत्याभयब्रान्तगुरोःदोषविनाशोद्यताय नमः ।
ओं ब्रह्ममानसपुत्राय नमः ।
ओं ब्रह्मलब्दगायत्रीहृदयाय नमः ।
ओं ब्रह्मदत्तयोगतत्पराय नमः ।
ओं ब्रह्मिष्ठदोषसन्दग्दशाकल्यप्राणरक्षकाय नमः ।
ओं ब्रह्मविद्यापारङ्गताय नमः ।
ओं ब्रह्मविद्याभिवृद्ध्यर्थमवतीर्णाय नमः ।
ओं ब्रह्मविद्यास्वरूपविदे नमः । ५२०

ओं ब्रह्मविद्यापरीक्षार्थमागताय नमः ।
ओं ब्रह्मविष्ण्वीशशिष्याय नमः ।
ओं ब्रह्मस्थापितवेदज्ञाय नमः ।
ओं ब्रह्मणास्थापितम्पूर्वं-इत्यत्प्रेरितकीर्तिमते नमः ।
ओं ब्रह्मेष्टकृते नमः ।
ओं ब्रह्मविद्यानिलयाय नमः ।
ओं ब्रह्मविद्यासम्प्रदायगुरवे नमः ।
ओं ब्रह्मतेजोज्वलन्मुखाय नमः ।
ओं ब्रह्मनिष्ठागरिष्ठाय नमः ।
ओं ब्रह्मवादिने नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवित्प्राणोत्क्रमणाभावप्रसादकाय नमः ।
ओं ब्रह्मैवसन्ब्रह्मपोतीति-जीवन्मुक्तिप्रकाशकाय नमः ।
ओं ब्रह्मपुराणोक्तमहिम्ने नमः ।
ओं ब्रह्मविद्यादानशीलाय नमः ।
ओं ब्रह्माण्डोक्तकीर्तये नमः ।
ओं ब्रह्मशिष्याय नमः ।
ओं ब्रह्मरातजठराब्दसुधामयूखाय नमः ।
ओं ब्रह्मविदःअनियताचारवत्वप्रदर्मकाय नमः ।
ओं ब्रह्मिष्ठाय नमः । ५४०

ओं ब्रह्मबीजाय नमः ।
ओं भाष्कलाधीतऋग्वेदाय नमः ।
ओं ब्राह्मणासङ्कीर्णयजुर्विदे नमः ।
ओं ब्राह्मणानाम्ब्रह्मविद्यादृढीकरणदक्ष्वाय नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं ब्राह्मणसमावृताय नमः ।
ओं बीजमेतत्पुरस्कृत्य-इत्युक्तव्रते नमः ।
ओं बुद्धिनैर्मल्यदात्रे नमः ।
ओं बुद्धिवृद्धिप्रदायकाय नमः ।
ओं बुद्धिमालिन्यहन्त्रे नमः ।
ओं बैजवासगुरवे नमः ।
ओं बैजवासायनवेदबीजाय नमः ।
ओं बोधायनजनकवेददात्रे नमः ।
ओं बौद्धमतनिरासकाय नमः ।
ओं भक्त्येवतत्तेमयोदितमितिवादिने नमः ।
ओं भक्तदारिद्र्यभञ्जनाय नमः ।
ओं भक्ताभीष्टफलप्रदाय नमः ।
ओं भक्तपापहन्त्रे नमः ।
ओं भद्रपदनाम्ने नमः ।
ओं भास्करार्चनतत्पराय नमः । ५६०

ओं भारद्वाजतारकमन्त्रोपदेशकाय नमः ।
ओं भास्कराचार्यानुग्रहप्राप्तयजुर्वेद-सम्प्रदायप्रवर्तकाय नमः ।
ओं भानुगुप्तयजुर्वेदप्रकाशकाय नमः ।
ओं भानुगुप्तायुतयाम-यजुर्वेदैकनिष्ठिताय नमः ।
ओं भाविवृत्तान्तमित्यादिपाठ्यमानप्रसिद्धमते नमः ।
ओं भास्करदिनजन्मने नमः ।
ओं भारद्वाजमतजैत्रे नमः ।
ओं भुञ्जमुनिमतजैत्रे नमः ।
ओं भुवनकोशपरिमाणप्रदर्शकाय नमः ।
ओं भुक्तिमुक्तिफलप्रदाय नमः ।
ओं भूपतिगुरवे नमः ।
ओं भृगुविदितचरित्राय नमः ।
ओं भृगुकर्दमसंवेद्यमहागाथकथान्विताय नमः ।
ओं मनस्सन्यासिने नमः ।
ओं मद्यन्दिनवेददात्रे नमः ।
ओं मध्याह्नार्कसमप्रभाय नमः ।
ओं मण्डलब्राह्मणप्रियाय नमः ।
ओं मधुकाण्डोक्तमहिम्ने नमः ।
ओं महायोगिपुङ्गवाय नमः ।
ओं महासौरमन्त्राभिज्ञाय नमः । ५८०

ओं महाशान्तिविधानज्ञाय नमः ।
ओं महातेजसे नमः ।
ओं महामत्स्य, श्येनदृष्टास्ताभ्यां-आत्मनःसंसारिधर्मासङ्गित्वप्रदर्शकाय नमः ।
ओं महामेधाजनकाय नमः ।
ओं महात्मने नमः ।
ओं मधुकायकुन्धपुत्रमन्त्रोपदेष्ट्रे नमः ।
ओं माद्यन्दिनयजुःप्रियाय नमः ।
ओं मदधीतन्त्यजेत्यत्रमहायोगप्रदर्शकाय नमः ।
ओं महते नमः ।
ओं महाराजगुरवे नमः ।
ओं मद्यन्दिनोमनुष्याणाः-इत्यत्राख्यात मतविदे नमः ।
ओं मधुकगुरवे नमः ।
ओं मधुविद्यारहस्यविधे नमः ।
ओं मन्त्रब्राह्मणतत्पराय नमः ।
ओं मन्त्रोपनिषत्सारज्ञाय नमः ।
ओं मन्त्राक्षतप्रभावज्ञाय नमः ।
ओं मन्नाम्नाचात्रविश्राममित्यत्रशिवतत्पराय नमः ।
ओं मत्तोऽधीतंवेदजालन्देहेतिगुरुवाक्यकृते नमः ।
ओं मदधीतन्त्यजेत्यत्रमहाश्चर्यकर्मकृते नमः ।
ओं ममाप्यलन्त्वयेत्यत्रमार्ताण्डसमविक्रमाय नमः । ६००

ओं महायोगिने नमः ।
ओं मखनायकाय नमः ।
ओं महासम्यमीन्द्राय नमः ।
ओं महामहिमान्विताय नमः ।
ओं मनस्विने नमः ।
ओं माद्यन्दिनवरप्रदात्रे नमः ।
ओं माकोषङ्कुरुयज्ञेश-इत्याकाशाख्यातवैभवाय नमः ।
ओं मातुलद्वेषिने नमः ।
ओं मार्ताण्डमतमण्डनाय नमः ।
ओं मार्ताण्डमण्डलप्रवेशाय नमः ।
ओं मायावादिजनविद्वेषिणे नमः ।
ओं मातृगर्भस्थकालैकपरब्रह्मोपदेशकाय नमः ।
ओं मातृगर्भस्थोपिविष्णूक्त-परब्रह्मोपदेशभाजने नमः ।
ओं मातृगर्भस्थकालैकतत्त्वज्ञाय नमः ।
ओं माघपूर्णिमायाङ्कृताभिषेकाय नमः ।
ओं मातुलमहापातकभञ्जनाय नमः ।
ओं महेन्द्रसभासदे नमः ।
ओं मात्सर्यरहिताय नमः ।
ओं मित्रावरुणस्वरूपज्ञाय नमः ।
ओं मिहिरावताराय नमः । ६२०

ओं मिथिलापुरवासाय नमः ।
ओं मुनिमानिताय नमः ।
ओं मुनिसङ्घसमावृताय नमः ।
ओं मुनिवेषमिहिराय नमः ।
ओं मुक्त्यतिमुक्तिव्याख्यात्रे नमः ।
ओं मुनिनाङ्ककुदे नमः ।
ओं मुहूर्तशास्त्रतत्त्वज्ञाय नमः ।
ओं मुनिकाण्डोक्तमहिम्ने नमः ।
ओं मुहूर्तंसह्यतान्दाहं-इत्यर्कवचनानुग्रहाय नमः ।
ओं मुहूर्तमात्रसंलब्द-सर्ववेदान्तमण्डलाय नमः ।
ओं मुनिमण्डलमण्डिताय नमः ।
ओं मुनिपुङ्गवपूजिताय नमः ।
ओं मूर्तिमत्कृष्णयाजुषवमनकृते नमः ।
ओं मृत्योरपिमृत्युसत्व-तत्स्वरूपप्रवक्त्रे नमः ।
ओं मेरुपृष्ठस्थाय नमः ।
ओं मैत्रेयीप्राणनाथाय नमः ।
ओं मैत्रेयीस्तत्वोपदेष्ट्रे नमः ।
ओं यज्ञवल्क्यपुत्राय नमः ।
ओं यात्मासर्वान्तरस्तं-इत्यादिप्रश्नोत्तरदायकाय नमः ।
ओं यज्ञसूत्रधारिणे नमः । ६४०

ओं यज्ञावताराय नमः ।
ओं यज्ञशिष्याय नमः ।
ओं यज्ञवीर्याय नमः ।
ओं यत्रसुप्तेतिपरमलोकप्रदर्शकाय नमः ।
ओं यजुर्मूलकारणाय नमः ।
ओं यदासर्वेतिज्ञानादेव-मुक्तिरितिसूचकाय नमः ।
ओं यजुर्वेदमहावाक्य-फलास्वादनपण्डिताय नमः ।
ओं यजमानाय नमः ।
ओं यधाकामप्रकाशधिये नमः ।
ओं यदार्षविदे नमः ।
ओं यज्ञपूजिताय नमः ।
ओं यथेष्टमार्गसञ्चारिणे नमः ।
ओं यथाभिलषितदेशमार्गस्थाय नमः ।
ओं यदेवसाक्षादित्यत्रप्रख्यातपराक्रमाय नमः ।
ओं यः पृथिव्यातिष्टनित्याधौअधिदैवतं-अन्तर्यामिस्वरूपपञ्चबोधकाय नमः ।
ओं यः सर्वेष्वितिअधिभूतं-अन्तर्यामिरहस्योपदेष्ट्रे नमः ।
ओं यःप्राणेतिष्टनित्यादौ-अध्यात्ममन्तर्यामितत्त्वोपदेशकाय नमः ।
ओं यदेतन्मण्डलं तपति इति मन्त्र तत्त्वार्थविदे नमः ।
ओं यत्तेकश्चादित्यादिमन्त्रेषु जनकाज्ञानभञ्जकाय नमः ।
ओं यजूम्षिशुक्लानि इत्याम्नायोक्त कीर्तिमते नमः । ६६०

ओं यजुर्वेदस्सात्त्विकस्यादित्यादिगुणविदे नमः ।
ओं यजुरोङ्काररूपेणवर्ततेति विशेषविदे नमः ।
ओं यतिराजपट्‍टाभिषिक्ताय नमः ।
ओं यतीश्वराय नमः ।
ओं यतिने नमः ।
ओं यातयामाऽयातयामविभागविदे नमः ।
ओं यातयामयजुस्त्यागिने नमः ।
ओं याज्ञवल्क्याद्याज्ञवल्क्येत्याचार्यान्वयान्विताय नमः ।
ओं याज्ञवल्क्यं समादायेति महात्म्य सम्युताय नमः ।
ओं याज्ञवल्क्यमते स्थित्वा इतीरतकीर्तिमते नमः ।
ओं याजयामासति प्रेद इत्यत्राख्यात विक्रमाय नमः ।
ओं युधिष्ठिराश्वमेधपूजिताय नमः ।
ओं युधिष्ठिराश्वमेधाध्वर्यवे नमः ।
ओं योगयाज्ञवल्क्याय नमः ।
ओं योगीश्वराय नमः ।
ओं योगानन्द मुनीश्वराय नमः ।
ओं योगशास्त्रप्रणेत्रे नमः ।
ओं योगमार्गोपदेशकाय नमः ।
ओं योगज्ञाय नमः ।
ओं योगशिरोमणये नमः । ६८०

ओं योगीश्वरद्वादशीप्रियाय नमः ।
ओं योह ज्येष्ठमित्युक्त सर्वश्रेष्ठ्यसमन्विताय नमः ।
ओं योगसामर्थ्ययुक्ताय नमः ।
ओं योगिनामग्रगण्याय नमः ।
ओं योगीन्द्रवन्दिताय नमः ।
ओं योगिराजाय नमः ।
ओं रथमारोप्यतं भानुरित्यादुक्तप्रतापाय नमः ।
ओं रथारूढाय नमः ।
ओं रविस्तोत्रपरायणाय नमः ।
ओं रविप्रीतिकरसत्रयागकर्त्रे नमः ।
ओं रहस्यार्थविशारदाय नमः ।
ओं राममन्त्ररहस्यज्ञाय नमः ।
ओं रामदर्शनतत्पराय नमः ।
ओं राममन्त्रप्रदात्रे नमः ।
ओं राजगुरवे नमः ।
ओं रुद्राध्यायप्रभावज्ञाय नमः ।
ओं रुधिराक्त यजुर्वमनकृते नमः ।
ओं रुद्रमन्त्रपरायणाय नमः ।
ओं रोमहर्षणशिष्याय नमः ।
ओं लक्ष्मीपौत्राय नमः । ७००

ओं लक्षगायत्रीजपानुष्ठात्रे नमः ।
ओं लोकोपकारिणे नमः ।
ओं लोकगुरवे नमः ।
ओं लोकपूजिताय नमः ।
ओं लोकाद्भुतकार्यकृते नमः ।
ओं वसिष्ठवद्वरिष्ठाय नमः ।
ओं वमनजाड्यापहन्त्रे नमः ।
ओं व्यवस्थित प्रकरण यजुर्वेद प्रकाशकाय नमः ।
ओं वसुञ्चापि समाहूय इत्यादि पर्वस्थ कीर्तिमते नमः ।
ओं वरमुनीन्द्राय नमः ।
ओं वाजिने नमः ।
ओं वाजसनिपुत्राय नमः ।
ओं वाजसनेयाय नमः ।
ओं वायुपुराणोक्तवैभवाय नमः ।
ओं वायुभक्षणतत्पराय नमः ।
ओं वाजिमन्त्रार्थसिद्धाय नमः ।
ओं वाजिरूपधारिणे नमः ।
ओं वाजिविप्रगुरवे नमः ।
ओं व्यासोक्तमहिम्ने नमः ।
ओं व्यासवेदोपदेशकाय नमः । ७२०

ओं वाणी महामन्त्रोपासनालब्ध अष्टादश महाविद्याय नमः ।
ओं वामदेवार्चनप्रिय विप्रेन्द्राय नमः ।
ओं वाजिशब्दप्रसिद्धाय नमः ।
ओं वाजिवेदप्रभावज्ञाय नमः ।
ओं वाजिमन्त्ररहस्यविदे नमः ।
ओं वाजिनामाष्टकाय नमः ।
ओं वाजिग्रीवाप्त वाग्विभूति विजृम्भित दिगन्ताय नमः ।
ओं वाजपेयातिरात्रादि यज्ञादीक्षासमन्विताय नमः ।
ओं विद्वत्सन्यासिने नमः ।
ओं विविदिषा विद्वत्सन्यास प्रकाशकृते नमः ।
ओं विश्वावसोः संशयघ्नाय नमः ।
ओं विजयजनकाय नमः ।
ओं विष्ण्ववताराय नमः ।
ओं विष्णुपुराणोक्तवैभवाय नमः ।
ओं विश्वावसुज्ञानगुरवे नमः ।
ओं विप्रेन्द्राय नमः ।
ओं विदेह वाजिमेधयाजकाय नमः ।
ओं विभावसोद्वरबलात्सर्व-वेदान्तपारगाय नमः ।
ओं विश्वावसुविवेकदाय नमः ।
ओं विश्वावसुविभागज्ञाय नमः । ७४०

ओं विदग्द विद्यावैतण्ड विवादे विश्वरूप धृते नमः ।
ओं विरजाक्षेत्र शिवलिङ्गप्रतिष्ठात्रे नमः ।
ओं विश्वतैजस प्राज्ञ तुरीय ब्रह्मोपदेशकाय नमः ।
ओं विरजातीरे तपः कृते नमः ।
ओं विद्यमानेगुरौ-जनकसख्याय नमः ।
ओं विद्याकर्मपूर्व प्रज्ञानां देहान्तरारम्भकत्व प्रवक्त्रे नमः ।
ओं विष्णोराप्तजन्मने नमः ।
ओं विष्णुमन्त्रैक हृष्ठधिये नमः ।
ओं विज्ञानमानन्दमिति जगत्कारण विदुषे नमः ।
ओं वीर्यवत्तर वेदज्ञाय नमः ।
ओं वीर्यवत्तरवैदिकपालने कृत निश्चयाय नमः ।
ओं वृद्धयाज्ञवल्क्याय नमः ।
ओं वेदशरीराय नमः ।
ओं वेदभाष्यार्थकोविदाय नमः ।
ओं वेदशरीराय नमः ।
ओं वेद्यमतये नमः ।
ओं वेदान्तज्ञानविच्छ्रेष्ठाय नमः ।
ओं वेदावेदविभागविदे नमः ।
ओं वेदं समर्पयामास इत्यत्र असाधारण कर्म कृते नमः ।
ओं वेदपुरुषशिष्याय नमः । ७६०

ओं वेदवृक्षमहावाक्य-फलास्वादपण्डिताय नमः ।
ओं वेदोऽनादिः शब्दमयः इत्यादि प्रमाणविदे नमः ।
ओं वेदवटमूलैकतत्त्वविदे नमः ।
ओं वेदवटमूलेविराजमानाय नमः ।
ओं वेदैकविभागकरणोत्सुकाय नमः ।
ओं वेदान्तवेद्याय नमः ।
ओं वेदपारायणप्रीताय नमः ।
ओं वेदोक्तमहिम्ने नमः ।
ओं वेदान्तज्ञानिने नमः ।
ओं वेदानाहृत्यचौर्येणेत्यागमैकप्रवृत्तिविदे नमः ।
ओं वेदवृक्षोद्भवन्नित्यमित्यस्मिन्नित्यमङ्गलाय नमः ।
ओं वैदेहगुरवे नमः ।
ओं वैदेहोपाध्याय नमः ।
ओं वैदेहाश्वमेधगवाम्पतये नमः ।
ओं वैनेयाध्यापकाय नमः ।
ओं वैदेहविवेकदात्रे नमः ।
ओं वैशम्पायनवेदभेदकाय नमः ।
ओं वैदेहाऽभयदायकाय नमः ।
ओं वैदेहसभापतये नमः ।
ओं वैदेहीप्राणनाथाचार्याय नमः । ७८०

ओं वैशम्पायनवैतण्डवाद-खण्डनपण्डिताय नमः ।
ओं वैशम्पायन वेदैकदानशौण्डाय नमः ।
ओं वैकुण्ठस्थ सुनन्दाब्रह्मरातानन्दवर्धनाय नमः ।
ओं वैशम्पायनहत्याद्रिभञ्जनैक महाशनये नमः ।
ओं शतपथब्राह्मणबीजाय नमः ।
ओं शततारोद्भवाय नमः ।
ओं शरत्कालजन्मने नमः ।
ओं शतानीकगुरवे नमः ।
ओं शक्तिमन्त्रोपदेशकाय नमः ।
ओं शङ्खचक्रगदापद्महस्ताय नमः ।
ओं शतशिष्यसमावृताय नमः ।
ओं शतशिष्याध्यापकाय नमः ।
ओं शतपथपरिष्कर्त्रे नमः ।
ओं शरणागतगन्धर्वाय नमः ।
ओं शरणागतगार्ग्याय नमः ।
ओं शरणागतशाकल्याय नमः ।
ओं शरणागतगन्धर्व-शतसन्देहप्रभञ्जकाय नमः ।
ओं शरणागतमैत्रेयी-शाश्वतज्ञानदात्रे नमः ।
ओं शङ्खचक्रत्रिशूलाब्ज-गदाढमरुकायुधाय नमः ।
ओं शतरुद्रीयेणामृतो-भवतीत्युपदेष्ट्रे नमः । ८००

ओं शतसम्शयविच्चेत्रे नमः ।
ओं शङ्करप्रसादलब्धाय नमः ।
ओं शाकल्यजीवदानकृते नमः ।
ओं शान्त्यादिगुणसम्युताय नमः ।
ओं शान्तिपर्वस्थवैभवाय नमः ।
ओं शास्त्रकर्त्रे नमः ।
ओं शापेयदेशिकाय नमः ।
ओं शाश्वताय नमः ।
ओं शाकल्यप्राणपतिष्ठापनाचार्याय नमः ।
ओं शाकल्याऽभयदायकाय नमः ।
ओं शास्त्रविच्छ्रेष्ठाय नमः ।
ओं शाकल्यप्राणदानव्रताय नमः ।
ओं शाखापरम्पराचार्याय नमः ।
ओं शाकल्यसंस्तुताय नमः ।
ओं शाखारन्तत्वदोषनिराकरणपण्डिताय नमः ।
ओं शाखास्तत्र शिखाकाराः इत्यत्रेति शृतिमूलविदे नमः ।
ओं शाखाश्चक्रे पञ्चदश कण्वाद्याशेति कीर्तिदाय नमः ।
ओं शाकल्यमानदात्रे नमः ।
ओं शाश्वतिकपदाऽधिष्ठिताय नमः ।
ओं शिवाराधनतत्पराय नमः । ८२०

ओं शिवलिङ्गप्रतिष्ठात्रे नमः ।
ओं शिवाभङ्गरक्षास्तोत्रकृते नमः ।
ओं शिवाय नमः ।
ओं शिवशिष्याय नमः ।
ओं शिष्यबुद्धिपरीक्षकाय नमः ।
ओं श्रीराममन्त्रतत्त्वज्ञाय नमः ।
ओं शुभप्रदाय नमः ।
ओं शुद्धविग्रहाय नमः ।
ओं शुद्धयाजुषप्रकाशकाय नमः ।
ओं शृतिस्मृतिपुराणाख्य-लोचनत्रयसम्युताय नमः ।
ओं शुक्लोपासकाय नमः ।
ओं शुक्लावताराय नमः ।
ओं शुक्लवेदपरायणाय नमः ।
ओं शुक्लकृष्णयजुर्वेदकारणाय नमः ।
ओं शुक्लं वाजसनेयं स्यादित्यत्राख्यातकीर्तये नमः ।
ओं शुष्कस्तम्भप्राणदात्रे नमः ।
ओं शुष्कस्तम्भप्रसूनदाय नमः ।
ओं शुद्धसत्त्वगुणोपेत-यजुर्वेदप्रकाशकृते नमः ।
ओं शुक्लान्ययातयामानि यजूम्षीति प्रोक्तवैभवाय नमः ।
ओं शुक्लाख्याञ्च यजुः पञ्चदश शाखाप्रवर्तकाय नमः । ८४०

ओं शुक्लाम्बरधराय नमः ।
ओं शुकोपनयनकारयित्रे नमः ।
ओं शुक्लपक्षोद्भवाय नमः ।
ओं श्वेतभस्मधारिणे नमः ।
ओं शैववैष्णवमतोद्धारकाय नमः ।
ओं शोभनचरित्राय नमः ।
ओं शोकनाशकाय नमः ।
ओं षट्पुरालयकृताध्वरस्थाय नमः ।
ओं षष्ठाध्यायस्थवैभवाय नमः ।
ओं षष्ठाध्यायाप्तकीर्तिमते नमः ।
ओं सच्चिदानन्दमूर्तये नमः ।
ओं स्वयम्भूशिष्याय नमः ।
ओं स्वभूर्मायातीताय नमः ।
ओं सरस्वतीसदावास्यवक्त्राय नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ओं सर्वविदारकत्वातक्षरान्तित्वानुमापकाय नमः ।
ओं सजातीयादि भेद रहितत्वेन ब्रह्मोपदेष्ट्रे नमः ।
ओं सर्व ऋष्युत्तमाय नमः ।
ओं सर्वब्राह्मणजैत्रे नमः ।
ओं सभाध्यक्षाय नमः । ८६०

ओं सभापूज्याय नमः ।
ओं सर्वोत्तमगुणान्विताय नमः ।
ओं सर्वोत्कृष्टज्ञानान्विताय नमः ।
ओं सर्वभावज्ञाय नमः ।
ओं सर्वेश्वरांशजाय नमः ।
ओं सनकादिमुनिज्ञातवैभवाय नमः ।
ओं सत्यासत्यविभागविदे नमः ।
ओं सयथार्थेति जगतः उत्पत्ति ब्रह्मात्मक त्वावगमयित्रे नमः ।
ओं सर्वमन्त्रार्थतत्त्वविदे नमः ।
ओं सब्रह्मभ्रूणस्थाय नमः ।
ओं स्वप्नदृष्टान्तेन-परलोकसाधकाय नमः ।
ओं सङ्गीतशास्त्रकर्त्रे नमः ।
ओं स्कन्दाराधनतत्पराय नमः ।
ओं स्वप्नादे आत्मज्योतिषैव व्यवहारप्रदर्शकाय नमः ।
ओं स्वप्नेवासनामय-सृष्ट्यङ्गीकर्त्रे नमः ।
ओं समाधियुक्ताय नमः ।
ओं सदाध्यानपरायणाय नमः ।
ओं सर्वदुःखप्रशमनाय नमः ।
ओं सर्वलक्षणसम्युताय नमः ।
ओं सयथासैन्धवखिल्य इत्यान्त्यन्तिक प्रलये विशेषविज्ञानाभावोपदेशकाय नमः । ८८०

ओं स्कन्दवर्णितवैभवाय नमः ।
ओं स्वच्छानन्दान्विताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं सर्वभूतगुणज्ञाय नमः ।
ओं सभामध्यविराजिताय नमः ।
ओं सर्वभूतहितेरताय नमः ।
ओं सर्वशास्त्रपारगाय नमः ।
ओं सतांवरिष्ठाय नमः ।
ओं सम्यक् सङ्गीयमानाय नमः ।
ओं सयधासर्या सामिति प्राकृत प्रलये प्रपञ्चस्य ब्रह्मात्मकत्व बोधयित्रे नमः ।
ओं समुद्रोपासकाय नमः ।
ओं सत्याषाढमुनेः तैत्तिरीयत्वदायकाय नमः ।
ओं सन्यासार्थं मैत्रेय्यनुमति प्रार्थयित्रे नमः ।
ओं स्मृतिकर्त्रे नमः ।
ओं सन्यासाश्रमप्रदर्शकाय नमः ।
ओं सभापर्वोक्तमहिम्ने नमः ।
ओं सहस्रांशुसमप्रभाय नमः ।
ओं सरस्वतीपूजकाय नमः ।
ओं सरस्वतीस्तोत्रकृते नमः ।
ओं सर्वब्राह्मणसंवृताय नमः । ९००

ओं सर्वशाखादैतृशिष्यगुणान्विताय नमः ।
ओं सर्वलोकगुर्वन्तेवासिने नमः ।
ओं सर्वप्रश्नोत्तर-दानशौण्डाय नमः ।
ओं सर्वसन्देहविच्छेत्रे नमः ।
ओं सत्यानन्दस्वरूपाय नमः ।
ओं साम्राट् सम्पूजिताय नमः ।
ओं सत्यकाममतजैत्रे नमः ।
ओं संसारमोक्षयोः स्वरूपविवेचकाय नमः ।
ओं सङ्कोचविकासाभ्यां-प्राणस्वरूपनिर्धारयित्रे नमः ।
ओं सत्त्वप्रधानवेदज्ञाय नमः ।
ओं स्मृतिप्रसिद्धसत्कीर्तये नमः ।
ओं सकल ऋषिश्रेष्ठाय नमः ।
ओं सर्वकालपरिपूर्णाय नमः ।
ओं सकलागमज्ञाय नमः ।
ओं समग्रकीर्तिसम्युताय नमः ।
ओं सर्ववेदपारगाय नमः ।
ओं सर्वामयनिवारकाय नमः ।
ओं सनत्कुमार-संहितोक्तसत्कीर्तये नमः ।
ओं सर्वानुक्रमणिकोक्तमहिम्ने नमः ।
ओं सनकाय नमः । ९२०

ओं सनन्दाय नमः ।
ओं सर्वङ्कषाय नमः ।
ओं सनातनमूर्तये नमः ।
ओं सन्मुनीन्द्राय नमः ।
ओं सत्यात्मने नमः ।
ओं स्वर्गलोकवासिने नमः ।
ओं स्वयम्प्रकाशमूर्तये नमः ।
ओं सरस्वतीप्रसादलब्धाय नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यवादिने नमः ।
ओं सत्रयाग महादीक्षा समन्विताय नमः ।
ओं सवेदगर्भाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्ववेदान्तपारङ्गताय नमः ।
ओं सर्वभाषाभिज्ञाय नमः ।
ओं सर्वतन्त्रस्वतन्त्राय नमः ।
ओं सामश्रवदेशिकाय नमः ।
ओं सामशाखाचार्याय नमः ।
ओं सावित्रीमन्त्रसारज्ञाय नमः ।
ओं सामवेदोक्तवैभवाय नमः । ९४०

ओं स्कन्दोक्तमहिम्ने नमः ।
ओं साङ्गोपाङ्गविद्यानुष्टिताय नमः ।
ओं साम्राज्यार्हाय नमः ।
ओं साङ्ख्ययोगसारज्ञाय नमः ।
ओं सारांशधर्मकर्त्रे नमः ।
ओं सारभूत यजुर्वेद प्रकाशकाय नमः ।
ओं सुनन्दानन्दवर्धनाय नमः । [नर्षनाय]
ओं सुप्रसिद्धकीर्तये नमः ।
ओं सुषुप्ति दृष्टान्तेन मोक्षस्वरूप प्रसादकायनमः ।
ओं सुधर्मज्ञाय नमः ।
ओं सुषुप्ते बाह्याभ्यन्तर ज्ञानाभावेन ब्रह्मानन्दानुभव प्रदर्शकाय नमः ।
ओं सुमनसाङ्कामनाकल्पवृक्षाय नमः ।
ओं सुमन्तुसम्मानिताय नमः ।
ओं सुदुष्कर तपः कृते नमः ।
ओं सुतसहस्रसम्युक्ताय नमः ।
ओं सुनन्दानन्दकन्दाय नमः ।
ओं सूर्यनारायणावताराय नमः ।
ओं सूर्यान्तेवासिने नमः ।
ओं सूर्यलोकप्राप्तजयाय नमः ।
ओं सूर्यमण्डलस्थाय नमः । ९६०

ओं सूर्यसन्तोषकार्यकृते नमः ।
ओं सूर्योपासनतत्पराय नमः ।
ओं सूर्यस्वरूपाय नमः ।
ओं सूत्रकर्त्रे नमः ।
ओं सूर्यस्वरूपस्तुतिकृते नमः ।
ओं सूर्यलब्धवराय नमः ।
ओं सूर्यप्रसादलब्धसारस्वताय नमः ।
ओं सूर्यातिसूर्यभेदज्ञाय नमः ।
ओं सूर्यतेजोविजृम्भिताय नमः ।
ओं सूर्यप्राप्तब्रह्मविद्या-परिपूर्णमनोरथाय नमः ।
ओं सूर्यलोकस्थवैदिकप्रकाशन-पटुव्रताय नमः ।
ओं सूत्रात्मतत्त्वविदे नमः ।
ओं सूत्रात्मसत्ताप्रदर्शयित्रे नमः ।
ओं सोमवारव्रतज्ञाय नमः ।
ओं सोमकासुरापहृत-वेदप्रचुरकृते नमः ।
ओं सौरमन्त्रप्रभावज्ञाय नमः ।
ओं सौरसंहितोक्तवैभवाय नमः ।
ओं सौम्य महर्षेः शिष्याग्रगण्याय नमः ।
ओं सौम्य महर्षेः एष्यज्जन्म परिज्ञात्रे नमः ।
ओं हरिहरात्मकाय नमः । ९८०

ओं हरिवदनोपासकाय नमः ।
ओं हरिहरप्रभवे नमः ।
ओं हरिप्रसादलब्धवैदुष्याय नमः ।
ओं हरिहरहिरण्यगर्भ-प्रसादान्विताय नमः ।
ओं हयशिरोरूपप्रभावज्ञाय नमः ।
ओं हिरण्यकेशि-वेददात्रे नमः ।
ओं हिरण्मयेनेत्यादिमन्त्रोपासकाय नमः ।
ओं हिरण्यनाभाय-योगतत्त्वोपदेशकाय नमः ।
ओं हेमधेनुसहस्रप्राणदात्रे नमः ।
ओं होताश्वलजैत्रे नमः ।
ओं क्षत्रोपेदद्विजगुरवे नमः ।
ओं क्षमादिगुणोपेताय नमः ।
ओं क्षयवृद्धिभावविवर्जिताय नमः ।
ओं क्षत्रियवर्गोपयोग-राज्यतन्त्रप्रणेत्रे नमः ।
ओं क्षत्रियसहस्रशिरोलुठित-चरणपङ्कजाय नमः ।
ओं क्षत्राज्ञाकर्त्रे नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षेमकृते नमः ।
ओं क्षेत्रजनस्थाने-जनकयज्ञसम्पादकाय नमः ।
ओं क्षेत्रक्षेत्रज्ञविवेकिने नमः । १०००

इति श्री याज्ञवल्क्य सहस्रनामावली ।

सहस्रनामावली (23)

  1. श्री विष्णु सहस्त्रनामावली
  2. श्री वेंकटेश्वर सहस्रनामावली
  3. श्री महागणपति सहस्रनामावली
  4. श्री शिव सहस्रनामावली
  5. श्री राम सहस्रनामावली
  6. श्री सीता सहस्रनामावली
  7. श्री हनुमत्सहस्रनामावली
  8. श्री हरिहरपुत्र सहस्रनामावली
  9. श्री ललिता सहस्त्रनामावली
  10. श्री दुर्गा सहस्रनामावली
  11. श्री लक्ष्मी सहस्त्रनामावली
  12. श्री सरस्वती सहस्रनामावली
  13. श्री वाराही सहस्रनामावली
  14. श्री श्यामला सहस्रनामावली
  15. ककारादि काली सहस्रनामावली
  16. श्री सुब्रह्मण्य सहस्र नामावलि
  17. श्री सुदर्शन सहस्रनामावली
  18. श्री याज्ञवल्क्य सहस्रनामावली
  19. श्री सूर्य सहस्रनामावली
  20. श्री साई सहस्रनामावली
  21. श्री कमला सहस्रनामावली
  22. श्री बाला त्रिपुरसुन्दरी सहस्रनामावली १
  23. श्री बालात्रिपुरसुन्दरी सहस्रनामावली २
Sharing Is Caring:

Leave a Comment