तिरुमला ब्रह्मोत्सवम्: संस्कृते वैदिकं भक्तिसाहित्यं च

तिरुमला ब्रह्मोत्सवम् कृते अयं संग्रहः संस्कृतभाषायां वैदिकज्ञानस्य सारं प्रसारयितुं समर्पितः अस्ति। वेदेषु, रामायणे, भगवद्गीतायां च सदृशेषु गभीरेषु शास्त्रेषु निमज्जन्तु। अस्मिन् शुभकाले जपितुं शक्तिशालीनि स्तोत्राणि पवित्राणि मन्त्राणि च अन्विष्यन्तु। अस्माकं ध्येयम् अस्ति यत् एषा आध्यात्मिका रिक्था प्रत्येकं भक्तं, पण्डितं, अन्वेषकं च तेषाम् आन्तरिकशान्ति-ज्ञानोदययोः पथि सुलभा भवेत्।

तिरुमला ब्रह्मोत्सवम्

विष्णु सूक्तम् श्री वेङ्कटेश्वर सुप्रभातम् श्री वेङ्कटेश्वर स्तोत्रम् श्री वेङ्कटेश्वर प्रपत्ति श्री वेङ्कटेश मङ्गलाशासनम् श्री विष्णु सहस्र नाम स्तोत्रम् श्री वेङ्कटेश्वर अष्टोत्तर शत नामावलि गोविन्द नामावलि श्री श्रीनिवास गद्यम् श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् विष्णु षट्पदि नारायण स्तोत्रम् नारायण कवचम् तिरुप्पावै श्री वेङ्कटेश्वर अष्टोत्तरशत नामस्तोत्रम् श्री हरि स्तोत्रम् (जगज्जालपालम्) महा विष्णु स्तोत्रम् - गरुडगमन तव श्री विष्णु सहस्र नामावलि श्री विष्णु पञ्जर स्तोत्रम् श्री हरि वायु स्तुति विष्णु पादादि केशान्त वर्णन स्तोत्रं श्री वेङ्कटेश्वर मङ्गलाष्टकम् श्री श्रीनिवास विद्या मन्त्राः नारायण अष्टाक्षरी स्तुति
Aaj ki Tithi