भक्तिग्रन्थस्य दिव्यान् देवतान् अन्वेषयन्तु

भक्तिग्रन्थः हिन्दुपरम्परायां प्राप्तानाम् अनन्तानां दिव्यता-रूपाणाम् उत्सवं कर्तुं समर्पितः अस्ति। अत्र, भवन्तः विविध-देवताभ्यः समर्पितं पवित्रं साहित्यम् अन्वेषयितुं शक्नुवन्ति — शक्तिमतः भगवतः शिवस्य, दयालोः भगवतः विष्णोः, हितकारिण्याः देव्याः लक्ष्म्याः, प्रचण्डायाः देव्याः दुर्गायाः च यावत्। प्रत्येकं स्तोत्रं, मन्त्रः, शास्त्रं च युगेभ्यः प्रवहन्तीं गभीरां भक्तिम् आध्यामिकीम् अन्तर्दृष्टिं च प्रतिबिम्बयति। एतानि दिव्यानि कार्याणि संस्कृतभाषायाम् अन्विष्यन्तु, देवीदेवानां शाश्वतेन ज्ञानेन, आशीर्वादेन, कृपया च सह सम्बध्यन्ताम्।

Aaj ki Tithi