संस्कृते शाश्वतज्ञानस्य सारम् अन्विष्यन्तु

भक्तिग्रन्थः वैदिकज्ञानस्य सारं संरक्षितुं विभक्तुं च समर्पितः एकः दिव्यः संग्रहः अस्ति। यदि वेदाः आध्यात्मिकसत्यस्य मूलानि सन्ति, तर्हि रामायणम्, भगवद्गीता, स्तोत्राणि, मन्त्राः च तस्य पवित्राणि फलानि पुष्पाणि च सन्ति। अस्माकम् उद्देश्यम् अस्ति यत् एषा गहना आध्यात्मिका रिक्था संस्कृतभाषायाम् उपलभ्या भवेत् — प्रत्येकं भक्तं, पण्डितं, अन्वेषकं च तेषाम् आन्तरिकशान्ति-ज्ञानोदययोः मार्गे प्रेरयितुम्।

Aaj ki Tithi