संस्कृते मार्कण्डेयः इत्यस्य पवित्राः रचनाः

भक्तिग्रन्थः गर्वपूर्वकं मार्कण्डेयः इत्यस्य कालजयी रचनाः प्रस्तौति — एकः दिव्यः लेखकः यस्य वचनानि भक्तजनानां परम्परां प्रेरयन्ति। गभीरैः स्तोत्रैः, मन्त्रैः, पवित्रैः शास्त्रैः च, मार्कण्डेयः भक्ति-वैदिकदर्शनयोः सारं सुन्दरतया अभिव्यक्तवान्। एताः पूज्याः रचनाः संस्कृतभाषायाम् अन्वेषयन्तु, प्रतिश्लोकं प्रवहन्तीम् आध्याત્મિકीं गभीरतां, शुद्धतां, दिव्यज्ञानं च अनुभवन्तु।

मार्कण्डेयः

चन्द्रशेखराष्टकम् महामृत्युञ्जयस्तोत्रम् (रुद्रं पशुपतिम्) श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् देवी माहात्म्यं देवि कवचम् देवी माहात्म्यं अर्गला स्तोत्रम् देवी माहात्म्यं कीलक स्तोत्रम् देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः देवी माहात्म्यं नवावर्ण विधि देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति नवमोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः देवी माहात्म्यं देवी सूक्तम् देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम् देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि देवी माहात्म्यं मङ्गल नीराजणम् देवी माहात्म्यं चामुण्डेश्वरी मङ्गलम् देवी अपराजिता स्तोत्रम् श्री दुर्गा सप्त श्लोकी श्री महाकाली स्तोत्रं
Aaj ki Tithi