शिवः इत्यस्मै समर्पितं दिव्यं साहित्यम्

भक्तिग्रन्थः हिन्दुधर्मस्य सर्वाधिकपूज्येषु देवेषु अन्यतमाय शिवः इत्यस्मै समर्पितानां भक्तिरचनानां पवित्रं सङ्ग्रहं प्रस्तौति। शिवः इत्यस्य दिव्यगुणान्, शक्तिं, करुणां च गौरवान्वितानि स्तोत्राणि, मन्त्राणि, वैदिकशास्त्राणि च अन्वेषयन्तु। प्रत्येकः श्लोकः गभीरम् आध्यात्मिकम् अर्थं भक्तिं च धरति, यः साधकान् दिव्यचेतनां प्रति आन्तरिकशान्तिं प्रति च मार्दर्शयति। एभिः संस्कृत-शास्त्रैः शिवः इत्यस्य शाश्वतान् उपदेशान् लोकोत्तरं सौन्दर्यं च अनुभवन्तु।

शिवः

शिव मानस पूज श्री रुद्रं लघुन्यासम् श्री रुद्रं नमकम् श्री रुद्रं - चमकप्रश्नः नक्षत्र सूक्तम् (नक्षत्रेष्टि) मन्यु सूक्तम् शिव पञ्चामृत स्नानाभिषेकम् श्री महान्यासम् शिवोपासन मन्त्राः शिवसङ्कल्पोपनिषत् (शिव सङ्कल्पमस्तु) शिवाष्टकम् चन्द्रशेखराष्टकम् काशी विश्वनाथाष्टकम् लिङ्गाष्टकम् बिल्वाष्टकम् शिव पञ्चाक्षरि स्तोत्रम् निर्वाण षट्कम् शिवानन्द लहरि दक्षिणा मूर्ति स्तोत्रम् रुद्राष्टकम् शिव अष्टोत्तर शत नामावलि कालभैरवाष्टकम् तोटकाष्टकम् शिव सहस्र नाम स्तोत्रम् शिव अष्टोत्तर शत नाम स्तोत्रम् शिव ताण्डव स्तोत्रम् शिव भुजङ्ग स्तोत्रम् द्वादश ज्योतिर्लिङ्ग स्तोत्रम् शिव कवचम् शिव महिम्ना स्तोत्रम् श्री काल हस्तीश्वर शतकम्(तॆलुगु) शिव मङ्गलाष्टकम् श्री मल्लिकार्जुन मङ्गलाशासनम् शिव षडक्षरी स्तोत्रम् शिव पञ्चायतन षोडश उपचार पुज शिवापराध क्षमापण स्तोत्रम् दारिद्र्य दहन शिव स्तोत्रम् शिव भुजङ्ग प्रयात स्तोत्रम् अर्ध नारीश्वर स्तोत्रम् महामृत्युञ्जयस्तोत्रम् (रुद्रं पशुपतिम्) द्वादशज्योतिर्लिङ्गस्तोत्रम् वैद्यनाथाष्टकम् श्री शिव आरती नटराज स्तोत्रं (पतञ्जलि कृतम्) श्री शिव चालीसा श्री साम्ब सदाशिव अक्षरमाला स्तोत्रम् (मातृक वर्णमालिका स्तोत्रम्) शत रुद्रीयम् श्री स्वर्णाकर्षण भैरव अष्टोत्तर शत नामावलि शरभेशाष्टकम् श्री श्रीशैल मल्लिकार्जुन सुप्रभातम् पार्वती वल्लभ अष्टकम् श्री वीरभद्राष्टोत्तर शत नामावलिः अरुणाचल अष्टकम् अरुणाचल अक्षर मणि माला स्तोत्रम् पशुपत्यष्टकम् श्रीशैल रगड (तॆलुगु) श्री शिव दण्डकम् (तॆलुगु) श्री काल भैरव स्तोत्रम् शिव सहस्र नामावलिः शिव सुवर्णमाला स्तुति काशी पञ्चकं निर्गुण मानस पूजा शिव पादादि केशान्त वर्णन स्तोत्रं शिव केशादि पादान्त वर्णन स्तोत्रं शिव नामावल्यष्टकं (नामावली अष्टकं) श्री स्वर्ण आकर्षण भैरव स्तोत्रम् श्री मेधा दक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः तत्त्वबोध (आदि शङ्कराचार्य) श्री मृत्युञ्जय अष्टोत्तर शत नामावलिः श्री रुद्र कवचम् दक्षिणामूर्थि द्वादश नाम स्तोत्रम् श्री महा कालभैरव कवचं श्री बटुक भैरव कवचं श्री बटुक भैरव अष्टोत्तर शत नामावलि श्री काशी विश्वनाथ सुप्राभातम् नन्दिकेश्वर अष्टोत्तर शत नामावलिः धन्याष्टकम् निर्वाण दशकं
Aaj ki Tithi