वैदिक-भक्ति-उत्कृष्टकृतीनां पृष्ठतः स्थितान् महान् लेखकान् मिलन्तु

भक्तिग्रन्थः तान् प्रबुद्धान् साधून्, कवीन्, आध्यात्मिकगुरून् च सम्मानयति येषां दिव्याः रचनाः वैदिकस्य भक्तिसाहित्यस्य च आधारशिलां निर्मितवन्तः। वेदान् प्रकाशितवद्भ्यः प्राचीनद्रष्टृभ्यः आरभ्य प्रेरणादायकानि स्तोत्राणि मन्त्राणि च रचितवद्भ्यः महाभक्तेभ्यः यावत्, प्रत्येकस्य लेखकस्य कृतिः शाश्वतं ज्ञानं गभीरां भक्तिं च प्रतिबिम्बयति। तेषां पवित्राणि लिखितानि संस्कृतभाषायाम् अन्वेषयन्तु, तं आध्यात्मिकं सारं पुनः अन्विष्यन्तु यः साधकान् सत्यं, शान्तिं, दिव्यज्ञानं च प्रति निरन्तरं मार्दर्शयति।

Aaj ki Tithi