सङ्कष्टहर चतुर्थी: संस्कृते वैदिकं भक्तिसाहित्यं च

सङ्कष्टहर चतुर्थी कृते अयं संग्रहः संस्कृतभाषायां वैदिकज्ञानस्य सारं प्रसारयितुं समर्पितः अस्ति। वेदेषु, रामायणे, भगवद्गीतायां च सदृशेषु गभीरेषु शास्त्रेषु निमज्जन्तु। अस्मिन् शुभकाले जपितुं शक्तिशालीनि स्तोत्राणि पवित्राणि मन्त्राणि च अन्विष्यन्तु। अस्माकं ध्येयम् अस्ति यत् एषा आध्यात्मिका रिक्था प्रत्येकं भक्तं, पण्डितं, अन्वेषकं च तेषाम् आन्तरिकशान्ति-ज्ञानोदययोः पथि सुलभा भवेत्।

सङ्कष्टहर चतुर्थी

गणपति प्रार्थन घनपाठः वातापि गणपतिं भजेहं महागणपतिं मनसा स्मरामि श्री गणेश (गणपति) सूक्तम् (ऋग्वेद) श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) श्री महागणेश पञ्चरत्नम् गणेश अष्टोत्तर शत नामावलि विघ्नेश्वर अष्टोत्तर शत नाम स्तोत्रम् गणेश कवचम् गणेश षोडश नामावलि, षोडशनाम स्तोत्रम् गणपति गकार अष्टोत्तर शतनाम स्तोत्रम् गणपति गकार अष्टोत्तर शत नामावलि गणेश महिम्ना स्तोत्रम् गणेश मङ्गलाष्टकम् महा गणपति सहस्रनाम स्तोत्रम् गणेश द्वादशनाम स्तोत्रम् गणेश भुजङ्गम् श्री विघ्नेश्वर अष्टोत्तरशत नामावलि सङ्कट नाशन गणेश स्तोत्रम् विनायक अष्टोत्तर शत नाम स्तोत्रम् विनायक अष्टोत्तर शत नामावलि सन्तान गणपति स्तोत्रम् सिद्धि विनायक स्तोत्रम् श्री गणपति तालम् गणेश अष्टकम् गणेश वज्र पञ्जर स्तोत्रम् धुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् चिन्तामणि षट्पदी गणेश मानस पूज गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं श्री गणपति स्तवं दारिद्र्य दहन गणपति स्तोत्रम् ऋण विमोचन गणपति स्तोत्रम् महा गणपति मूल मन्त्राः (पाद माला स्तोत्रम्) गणपति माला मन्त्रम् श्री विनायक स्तवराजः महा गणपति मन्त्रविग्रह कवचम् बहुरूप गणपति (द्वात्रिंशद्गणपति) ध्यान श्लोकाः श्री गणपति मङ्गलाष्टकम् कर्णाटक सङ्गीत गीतम् - श्री गणनाथ (लम्बोदर)
Aaj ki Tithi