हनुमान् जयन्ती: संस्कृते वैदिकं भक्तिसाहित्यं च

हनुमान् जयन्ती कृते अयं संग्रहः संस्कृतभाषायां वैदिकज्ञानस्य सारं प्रसारयितुं समर्पितः अस्ति। वेदेषु, रामायणे, भगवद्गीतायां च सदृशेषु गभीरेषु शास्त्रेषु निमज्जन्तु। अस्मिन् शुभकाले जपितुं शक्तिशालीनि स्तोत्राणि पवित्राणि मन्त्राणि च अन्विष्यन्तु। अस्माकं ध्येयम् अस्ति यत् एषा आध्यात्मिका रिक्था प्रत्येकं भक्तं, पण्डितं, अन्वेषकं च तेषाम् आन्तरिकशान्ति-ज्ञानोदययोः पथि सुलभा भवेत्।

हनुमान् जयन्ती

हनुमान् चालीसा आञ्जनेय दण्डकम् हनुम अष्टोत्तर शत नामावलि हनुमान् (आञ्जनेय) अष्टोत्तर शतनाम स्तोत्रम् श्री हनुमदष्टकम् हनुमान् बजरङ्ग बाण आञ्जनेय सहस्र नामम् एकादशमुखि हनुमत्कवचम् पञ्चमुख हनुमत्कवचम् आपदुद्धारक हनुमत्स्तोत्रम् श्री हनुमत्कवचम् आञ्जनेय भुजङ्ग प्रयात स्तोत्रम् हनुमान् माला मन्त्रम् हनुमान् चालीसा (तॆलुगु) श्री हनुमान् बडबानल स्तोत्रम् आञ्जनेय द्वादश नाम स्तोत्रम् श्री आञ्जनेय नवरत्न माला स्तोत्रम् श्री राम दूत आञ्जनेय स्तोत्रम् (रं रं रं रक्तवर्णम्) सङ्कट मोचन हनुमान् अष्टकम् श्री हनुमत्सहस्रनामावलिः श्री हनुमत्सहस्र नाम स्तोत्रम् (आञ्जनेय सहस्र नाम स्तोत्रम्) श्री हनुमान् मङ्गलाष्टकम् हनुमान् सुप्रभातं
Aaj ki Tithi