16

Sri Siddha Lakshmi Stotram - Devi Stotrams

asya śrīsiddhalakṣmīstōtramantrasya hiraṇyagarbha ṛṣiḥ anuṣṭup Chandaḥ, śrīmahākāḻīmahālakṣmīmahāsarasvatyō dēvatāḥ śrīṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ mama sarvaklēśapīḍāparihārārthaṃ sarvaduḥkhadāridryanāśanārthaṃ sarvakāryasiddhyarthaṃ śrīsiddhilakṣmīstōtra pāṭhē viniyōgaḥ ॥

ṛṣyādinyāsaḥ
ōṃ hiraṇyagarbha ṛṣayē namaḥ śirasi ।
anuṣṭupChandasē namō mukhē ।
śrīmahākāḻīmahālakṣmīmahāsarasvatīdēvatābhyō namō hṛdiḥ ।
śrīṃ bījāya namō guhyē ।
hrīṃ śaktayē namaḥ pādayōḥ ।
klīṃ kīlakāya namō nābhau ।
viniyōgāya namaḥ sarvāṅgēṣu ॥

karanyāsaḥ
ōṃ śrīṃ siddhalakṣmyai aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ viṣṇutējasē tarjanībhyāṃ namaḥ ।
ōṃ klīṃ amṛtānandāyai madhyamābhyāṃ namaḥ ।
ōṃ śrīṃ daityamālinyai anāmikābhyāṃ namaḥ ।
ōṃ hrīṃ tējaḥ prakāśinyai kaniṣṭhikābhyāṃ namaḥ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai karatala karapṛṣṭhābhyāṃ namaḥ ॥

aṅganyāsaḥ
ōṃ śrīṃ siddhalakṣmyai hṛdayāya namaḥ ।
ōṃ hrīṃ viṣṇutējasē śirasē svāhā ।
ōṃ klīṃ amṛtānandāyai śikhāyai vaṣaṭ ।
ōṃ śrīṃ daityamālinyai kavachāya hum ।
ōṃ hrīṃ tējaḥ prakāśinyai nētratrayāya vauṣaṭ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ॥
ōṃ śrīṃ hrīṃ klīṃ śrīṃ siddhalakṣmyai namaḥ iti digbandhaḥ ॥

atha dhyānam
brāhmīṃ cha vaiṣṇavīṃ bhadrāṃ ṣaḍbhujāṃ cha chaturmukhīm ।
trinētrāṃ khaḍgatriśūlapadmachakragadādharām ॥ 1 ॥

pītāmbaradharāṃ dēvīṃ nānālaṅkārabhūṣitām ।
tējaḥpuñjadharīṃ śrēṣṭhāṃ dhyāyēdbālakumārikām ॥ 2 ॥

atha stōtram
ōṅkāraṃ lakṣmīrūpaṃ tu viṣṇuṃ vāgbhavamavyayam ।
viṣṇumānandamavyaktaṃ hrīṅkāraṃ bījarūpiṇīm ॥ 3 ॥

klīṃ amṛtānandinīṃ bhadrāṃ satyānandadāyinīm ।
śrīṃ daityaśamanīṃ śaktiṃ mālinīṃ śatrumardinīm ॥ 4 ॥

tējaḥ prakāśinīṃ dēvīṃ varadāṃ śubhakāriṇīm ।
brāhmīṃ cha vaiṣṇavīṃ raudrīṃ kālikārūpaśōbhinīm ॥ 5 ॥

akārē lakṣmīrūpaṃ tu ukārē viṣṇumavyayam ।
makāraḥ puruṣō'vyaktō dēvī praṇava uchyatē ॥ 6 ॥

sūryakōṭipratīkāśaṃ chandrakōṭisamaprabham ।
tanmadhyē nikaraṃ sūkṣmaṃ brahmarupaṃ vyavasthitam ॥ 7 ॥

ōṅkāraṃ paramānandaṃ sadaiva surasundarīm ।
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō'stu tē ॥ 8 ॥

śrīṅkāraṃ paramaṃ siddhaṃ sarvabuddhipradāyakam ।
saubhāgyā'mṛtā kamalā satyalakṣmī namō'stu tē ॥ 9 ॥

hrīṅkāraṃ paramaṃ śuddhaṃ paramaiśvaryadāyakam ।
kamalā dhanadā lakṣmī bhōgalakṣmī namō'stu tē ॥ 10 ॥

klīṅkāraṃ kāmarūpiṇyaṃ kāmanāparipūrtidam ।
chapalā chañchalā lakṣmī kātyāyanī namō'stu tē ॥ 11 ॥

śrīṅkāraṃ siddhirūpiṇyaṃ sarvasiddhipradāyakam ।
padmānanāṃ jaganmātrē aṣṭalakṣmīṃ namō'stu tē ॥ 12 ॥

sarvamaṅgaḻamāṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gauri nārāyaṇī namō'stu tē ॥ 13 ॥

prathamaṃ tryambakā gaurī dvitīyaṃ vaiṣṇavī tathā ।
tṛtīyaṃ kamalā prōktā chaturthaṃ sundarī tathā ॥ 14 ॥

pañchamaṃ viṣṇuśaktiścha ṣaṣṭhaṃ kātyāyanī tathā ।
vārāhī saptamaṃ chaiva hyaṣṭamaṃ harivallabhā ॥ 15 ॥

navamaṃ khaḍginī prōktā daśamaṃ chaiva dēvikā ।
ēkādaśaṃ siddhalakṣmīrdvādaśaṃ haṃsavāhinī ॥ 16 ॥

uttaranyāsaḥ
ōṃ śrīṃ siddhalakṣmyai hṛdayāya namaḥ ।
ōṃ hrīṃ viṣṇutējasē śirasē svāhā ।
ōṃ klīṃ amṛtānandāyai śikhāyai vaṣaṭ ।
ōṃ śrīṃ daityamālinyai kavachāya hum ।
ōṃ hrīṃ tējaḥ prakāśinyai nētratrayāya vauṣaṭ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ॥
ōṃ śrīṃ hrīṃ klīṃ śrīṃ siddhalakṣmyai namaḥ iti digvimōkaḥ ॥

atha phalaśṛtiḥ
ētat stōtravaraṃ dēvyā yē paṭhanti sadā narāḥ ।
sarvāpadbhyō vimuchyantē nātra kāryā vichāraṇā ॥ 17 ॥

ēkamāsaṃ dvimāsaṃ cha trimāsaṃ cha chatusthathā ।
pañchamāsaṃ cha ṣaṇmāsaṃ trikālaṃ yaḥ sadā paṭhēt ॥ 18 ॥

brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ ।
janmāntara sahasrōtthairmuchyatē sarvakilbaṣaiḥ ॥ 19 ॥

daridrō labhatē lakṣmīmaputraḥ putravān bhavēt ।
dhanyō yaśasvī śatrughnō vahnichaurabhayēṣu cha ॥ 20 ॥

śākinī bhūta vētāla sarpa vyāghra nipātanē ।
rājadvārē sabhāsthānē kārāgṛhanibandhanē ॥ 21 ॥

īśvarēṇa kṛtaṃ stōtraṃ prāṇināṃ hitakārakam ।
stuvantu brāhmaṇāḥ nityaṃ dāridryaṃ na cha bādhatē ॥ 22 ॥

sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm ।
sādhakāḥ labhatē sarvaṃ paṭhēt stōtraṃ nirantaram ॥ 23 ॥

prārthanā
yā śrīḥ padmavanē kadambaśikharē rājagṛhē kuñjarē
śvētē chāśvayutē vṛṣē cha yugalē yajñē cha yūpasthitē ।
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gṛhē bhūyāt sadā niśchalā ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā ।
lakṣmīrdivyairgajēndrairmaṇigaṇakhachitaiḥ snāpitā hēmakumbhaiḥ
nityaṃ sā padmahastā mama vasatu gṛhē sarvamāṅgaḻyayuktā ॥

iti śrībrahmapurāṇē īśvaraviṣṇusaṃvādē śrī siddhalakṣmī stōtram ॥

Aaj ki Tithi