16

Pippalada Krutha Sri Shani Stotram - Navagraha Stotrams

namō'stu kōṇasaṃsthāya piṅgaḻāya namō'stu tē । [krōdha]
namastē babhrurūpāya kṛṣṇāya cha namō'stu tē ॥ 1 ॥

namastē raudradēhāya namastē chāntakāya cha ।
namastē yamasañjñāya namastē saurayē vibhō ॥ 2 ॥

namastē mandasañjñāya śanaiśchara namō'stu tē ।
prasādaṃ kuru dēvēśa dīnasya praṇatasya cha ॥ 3 ॥

iti pippalāda kṛta śrī śani stōtram ।

Aaj ki Tithi