namō'stu kōṇasaṃsthāya piṅgaḻāya namō'stu tē । [krōdha]
namastē babhrurūpāya kṛṣṇāya cha namō'stu tē ॥ 1 ॥
namastē raudradēhāya namastē chāntakāya cha ।
namastē yamasañjñāya namastē saurayē vibhō ॥ 2 ॥
namastē mandasañjñāya śanaiśchara namō'stu tē ।
prasādaṃ kuru dēvēśa dīnasya praṇatasya cha ॥ 3 ॥
iti pippalāda kṛta śrī śani stōtram ।