16

सुब्रह्मण्य स्तोत्रं (नीलकंठ वाहनं) - सुब्रह्मण्य स्वामी स्तोत्र

नीलकंठ वाहनं द्विषड्बुजं किरीटिनं
लोल रत्न कुंडल प्रबाभिराम षण्मुखं
शूल शक्ति दंड कुक्कु ताक्षमालिका धरम्
बालमीश्वरं कुमारशैल वासिनं भजे ॥

वल्लि देवयानिका समुल्लसंत मीश्वरं
मल्लिकादि दिव्यपुष्प मालिका विराजितं
जल्ललि निनाद शंख वादनप्रियं सदा
पल्लवारुणं कुमारशैल वासिनं भजे ॥

षडाननं कुंकुम रक्तवर्णं
महामतिं दिव्य मयूर वाहनं
रुद्रस्य सूनुं सुर सैन्य नाथं
गुहं सदा शरणमहं भजे ॥

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥

Aaj ki Tithi