16

श्री दत्तात्रॆय द्वादश नाम स्तोत्रम् - दत्तात्रेय स्तोत्रे

अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमंत्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छंदः सकलकामनासिद्ध्यर्थे जपे विनियोगः ।

प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः ।
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ 1 ॥

पंचमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमंगलम् ।
सप्तमो पुंडरीकाक्षो अष्टमो देववल्लभः ॥ 2 ॥

नवमो नंददेवेशो दशमो नंददायकः ।
एकादशो महारुद्रो द्वादशो करुणाकरः ॥ 3 ॥

एतानि द्वादशनामानि दत्तात्रेय महात्मनः ।
मंत्रराजेति विख्यातं दत्तात्रेय हरः परः ॥ 4 ॥

क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे पदे घोरे संग्रामेषु जलांतरे ॥ 5 ॥

गिरे गुहांतरेऽरण्ये व्याघ्रचोरभयादिषु ।
आवर्तने सहस्रेषु लभते वांछितं फलम् ॥ 6 ॥

त्रिकाले यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् ।
दत्तात्रेय सदा रक्षेत् यदा सत्यं न संशयः ॥ 7 ॥

विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते ।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ 8 ॥

अभार्यो लभते भार्यां सुखार्थी लभते सुखम् ।
मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ 9 ॥

इति श्री दत्तात्रेय द्वादशनाम स्तोत्रम् ।

Aaj ki Tithi