16

Sri Rudra Kavacham - Shiva Stotrams

ōṃ asya śrī rudra kavachastōtra mahāmantrasya dūrvāsṛṣiḥ anuṣṭhup Chandaḥ tryambaka rudrō dēvatā hrāṃ bījaṃ śrīṃ śaktiḥ hrīṃ kīlakaṃ mama manasō'bhīṣṭasiddhyarthē japē viniyōgaḥ ।
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ॥

dhyānam ।
śāntaṃ padmāsanasthaṃ śaśidharamakuṭaṃ pañchavaktraṃ trinētraṃ
śūlaṃ vajraṃ cha khaḍgaṃ paraśumabhayadaṃ dakṣabhāgē vahantam ।
nāgaṃ pāśaṃ cha ghaṇṭāṃ praḻaya hutavahaṃ sāṅkuśaṃ vāmabhāgē
nānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi ॥

dūrvāsa uvācha ।
praṇamya śirasā dēvaṃ svayambhuṃ paramēśvaram ।
ēkaṃ sarvagataṃ dēvaṃ sarvadēvamayaṃ vibhum ॥ 1 ॥

rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē ।
ahōrātramayaṃ dēvaṃ rakṣārthaṃ nirmitaṃ purā ॥ 2 ॥

rudrō mē chāgrataḥ pātu pātu pārśvau harastathā ।
śirō mē īśvaraḥ pātu lalāṭaṃ nīlalōhitaḥ ॥ 3 ॥

nētrayōstryambakaḥ pātu mukhaṃ pātu mahēśvaraḥ ।
karṇayōḥ pātu mē śambhuḥ nāsikāyāṃ sadāśivaḥ ॥ 4 ॥

vāgīśaḥ pātu mē jihvāṃ ōṣṭhau pātvambikāpatiḥ ।
śrīkaṇṭhaḥ pātu mē grīvāṃ bāhūṃśchaiva pinākadhṛt ॥ 5 ॥

hṛdayaṃ mē mahādēvaḥ īśvarōvyāt stanāntaram ।
nābhiṃ kaṭiṃ cha vakṣaścha pātu sarvaṃ umāpatiḥ ॥ 6 ॥

bāhumadhyāntaraṃ chaiva sūkṣmarūpaḥ sadāśivaḥ ।
svaraṃ rakṣatu sarvēśō gātrāṇi cha yathā kramam ॥ 7 ॥

vajraśaktidharaṃ chaiva pāśāṅkuśadharaṃ tathā ।
gaṇḍaśūladharaṃ nityaṃ rakṣatu tridaśēśvaraḥ ॥ 8 ॥

prasthānēṣu padē chaiva vṛkṣamūlē nadītaṭē ।
sandhyāyāṃ rājabhavanē virūpākṣastu pātu mām ॥ 9 ॥

śītōṣṇādatha kālēṣu tuhi na drumakaṇṭakē ।
nirmanuṣyē'samē mārgē trāhi māṃ vṛṣabhadhvaja ॥ 10 ॥

ityētadrudrakavachaṃ pavitraṃ pāpanāśanam ।
mahādēvaprasādēna dūrvāsō munikalpitam ॥ 11 ॥

mamākhyātaṃ samāsēna na bhayaṃ vindati kvachit ।
prāpnōti paramārōgyaṃ puṇyamāyuṣyavardhanam ॥ 12 ॥

vidyārthī labhatē vidyāṃ dhanārthī labhatē dhanam ।
kanyārthī labhatē kanyāṃ na bhayaṃ vindatē kvachit ॥ 13 ॥

aputrō labhatē putraṃ mōkṣārthī mōkṣamāpnuyāt ।
trāhi trāhi mahādēva trāhi trāhi trayīmaya ॥ 14 ॥

trāhi māṃ pārvatīnātha trāhi māṃ tripurantaka ।
pāśaṃ khaṭvāṅga divyāstraṃ triśūlaṃ rudramēva cha ॥ 15 ॥

namaskarōmi dēvēśa trāhi māṃ jagadīśvara ।
śatrumadhyē sabhāmadhyē grāmamadhyē gṛhāntarē ॥ 16 ॥

gamanāgamanē chaiva trāhi māṃ bhaktavatsala ।
tvaṃ chittaṃ tvaṃ mānasaṃ cha tvaṃ buddhistvaṃ parāyaṇam ॥ 17 ॥

karmaṇā manasā chaiva tvaṃ buddhiścha yathā sadā ।
jvarabhayaṃ Chindi sarvajvarabhayaṃ Chindi grahabhayaṃ Chindi ॥ 18 ॥

sarvaśatrūnnivartyāpi sarvavyādhinivāraṇam ।
rudralōkaṃ sa gachChati rudralōkaṃ sagachChatyōnnama iti ॥ 19 ॥

iti skandapurāṇē dūrvāsa prōktaṃ śrī rudrakavacham ॥

Aaj ki Tithi