16

Sri Hanuman Mangalashtakam - Hanuma Stotrams

vaiśākhē māsi kṛṣṇāyāṃ daśamyāṃ mandavāsarē ।
pūrvābhādrā prabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 1 ॥

karuṇārasapūrṇāya phalāpūpapriyāya cha ।
māṇikyahārakaṇṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 2 ॥

suvarchalākaḻatrāya chaturbhujadharāya cha ।
uṣṭrārūḍhāya vīrāya maṅgaḻaṃ śrīhanūmatē ॥ 3 ॥

divyamaṅgaḻadēhāya pītāmbaradharāya cha ।
taptakāñchanavarṇāya maṅgaḻaṃ śrīhanūmatē ॥ 4 ॥

bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē ।
sṛṣṭikāraṇabhūtāya maṅgaḻaṃ śrīhanūmatē ॥ 5 ॥

rambhāvanavihārāya gandhamādanavāsinē ।
sarvalōkaikanāthāya maṅgaḻaṃ śrīhanūmatē ॥ 6 ॥

pañchānanāya bhīmāya kālanēmiharāya cha ।
kauṇḍinyagōtrajātāya maṅgaḻaṃ śrīhanūmatē ॥ 7 ॥

kēsarīputra divyāya sītānvēṣaparāya cha ।
vānarāṇāṃ variṣṭhāya maṅgaḻaṃ śrīhanūmatē ॥ 8 ॥

iti śrī hanumān maṅgaḻāṣṭakam ।

Aaj ki Tithi