16

Pratasmarana Stotram - Adi Shankaracharya Stotrams

prātaḥ smarāmi hṛdi saṃsphuradātmatattvaṃ
sachchitsukhaṃ paramahaṃsagatiṃ turīyam ।
yatsvapnajāgarasuṣuptamavaiti nityaṃ
tadbrahma niṣkalamahaṃ na cha bhūtasaṅghaḥ ॥ 1 ॥

prātarbhajāmi manasāṃ vachasāmagamyaṃ
vāchō vibhānti nikhilā yadanugrahēṇa ।
yannētinēti vachanairnigamā avōchuḥ
taṃ dēvadēvamajamachyutamāhuragryam ॥ 2 ॥

prātarnamāmi tamasaḥ paramarkavarṇaṃ
pūrṇaṃ sanātanapadaṃ puruṣōttamākhyam ।
yasminnidaṃ jagadaśēṣamaśēṣamūrtau
rajjvāṃ bhujaṅgama iva pratibhāsitaṃ vai ॥ 3 ॥

ślōkatrayamidaṃ puṇyaṃ lōkatrayavibhūṣaṇam
prātaḥ kālē paṭhēdyastu sa gachChētparamaṃ padam ॥

More: Tyagaraja Keerthanas Bantu Reethi Koluvu

Nirvaana Dasakam Maya Panchakam
Aaj ki Tithi