16

Lalitha Pancha Ratnam - Devi Stotrams

prātaḥ smarāmi lalitā vadanāravindaṃ
bimbādharaṃ pṛthula mauktika śōbhināsam ।
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadōjjvala phāladēśam ॥ 1 ॥

prātarbhajāmi lalitā bhujakalpavallīṃ
raktāṅguḻīya lasadaṅguḻi pallavāḍhyām ।
māṇikya hēmavalayāṅgada śōbhamānāṃ
puṇḍrēkṣuchāpa kusumēṣu sṛṇīrdadhānām ॥ 2 ॥

prātarnamāmi lalitā charaṇāravindaṃ
bhaktēṣṭa dānanirataṃ bhavasindhupōtam ।
padmāsanādi suranāyaka pūjanīyaṃ
padmāṅkuśadhvaja sudarśana lāñChanāḍhyam ॥ 3 ॥

prātaḥ stuvē paraśivāṃ lalitāṃ bhavānīṃ
trayyantavēdya vibhavāṃ karuṇānavadyām ।
viśvasya sṛṣṭavilaya sthitihētubhūtāṃ
vidyēśvarīṃ nigamavāṅmamanasātidūrām ॥ 4 ॥

prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti ।
śrīśāmbhavīti jagatāṃ jananī parēti
vāgdēvatēti vachasā tripurēśvarīti ॥ 5 ॥

yaḥ ślōkapañchakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhātē ।
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ॥

Aaj ki Tithi