16

Kashi Panchakam - Shiva Stotrams

manō nivṛttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā cha
jñānapravāhā vimalādigaṅgā sā kāśikāhaṃ nijabōdharūpā ॥ 1 ॥

yasyāmidaṃ kalpitamindrajālaṃ charācharaṃ bhāti manōvilāsaṃ
sachchitsukhaikā paramātmarūpā sā kāśikāhaṃ nijabōdharūpā ॥ 2 ॥

kōśēṣu pañchasvadhirājamānā buddhirbhavānī pratidēhagēhaṃ
sākṣī śivaḥ sarvagatō'ntarātmā sā kāśikāhaṃ nijabōdharūpā ॥ 3 ॥

kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā ॥ 4 ॥

kāśīkṣētraṃ śarīraṃ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṃ nijagurucharaṇadhyānayōgaḥ prayāgaḥ
viśvēśō'yaṃ turīyaḥ sakalajanamanaḥ sākṣibhūtō'ntarātmā
dēhē sarvaṃ madīyē yadi vasati punastīrthamanyatkimasti ॥ 5 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā kāśī pañchakaṃ prayātāṣṭakam ॥

Aaj ki Tithi