16

Bruhaspati Kavacham (Guru Kavacham) - Navagraha Stotrams

asya śrībṛhaspati kavachamahā mantrasya, īśvara ṛṣiḥ,
anuṣṭup Chandaḥ, bṛhaspatirdēvatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthē japē viniyōgaḥ ॥

dhyānam
abhīṣṭaphaladaṃ vandē sarvajñaṃ surapūjitam ।
akṣamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ॥

atha bṛhaspati kavacham
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu mē guruḥ ।
karṇau suraguruḥ pātu nētrē mēbhīṣṭadāyakaḥ ॥ 1 ॥

jihvāṃ pātu surāchāryaḥ nāsaṃ mē vēdapāragaḥ ।
mukhaṃ mē pātu sarvajñaḥ kaṇṭhaṃ mē dēvatāguruḥ ॥ 2 ॥

bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ ।
stanau mē pātu vāgīśaḥ kukṣiṃ mē śubhalakṣaṇaḥ ॥ 3 ॥

nābhiṃ dēvaguruḥ pātu madhyaṃ pātu sukhapradaḥ ।
kaṭiṃ pātu jagadvandyaḥ ūrū mē pātu vākpatiḥ ॥ 4 ॥

jānujaṅghē surāchāryaḥ pādau viśvātmakaḥ sadā ।
anyāni yāni chāṅgāni rakṣēnmē sarvatō guruḥ ॥ 5 ॥

phalaśṛtiḥ
ityētatkavachaṃ divyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ ।
sarvān kāmānavāpnōti sarvatra vijayī bhavēt ॥

॥ iti śrī bṛhaspati kavacham ॥

Aaj ki Tithi