16

Arunachala Ashtakam - Shiva Stotrams

darśanādabhrasadasi jananātkamalālayē ।
kāśyāṃ tu maraṇānmuktiḥ smaraṇādaruṇāchalē ॥ 1 ॥

karuṇāpūritāpāṅgaṃ śaraṇāgatavatsalam ।
taruṇēndujaṭāmauliṃ smaraṇādaruṇāchalam ॥ 2 ॥

samastajagadādhāraṃ sachchidānandavigraham ।
sahasrarathasōpētaṃ smaraṇādaruṇāchalam ॥ 3 ॥

kāñchanapratimābhāsaṃ vāñChitārthaphalapradam ।
māṃ cha rakṣa surādhyakṣaṃ smaraṇādaruṇāchalam ॥ 4 ॥

baddhachandrajaṭājūṭamardhanārīkalēbaram ।
vardhamānadayāmbhōdhiṃ smaraṇādaruṇāchalam ॥ 5 ॥

kāñchanapratimābhāsaṃ sūryakōṭisamaprabham ।
baddhavyāghrapurīdhyānaṃ smaraṇādaruṇāchalam ॥ 6 ॥

śikṣayākhiladēvāri bhakṣitakṣvēlakandharam ।
rakṣayākhilabhaktānāṃ smaraṇādaruṇāchalam ॥ 7 ॥

aṣṭabhūtisamāyuktamiṣṭakāmaphalapradam ।
śiṣṭabhaktisamāyuktān smaraṇādaruṇāchalam ॥ 8 ॥

vināyakasurādhyakṣaṃ viṣṇubrahmēndrasēvitam ।
vimalāruṇapādābjaṃ smaraṇādaruṇāchalam ॥ 9 ॥

mandāramallikājātikundachampakapaṅkajaiḥ ।
indrādipūjitāṃ dēvīṃ smaraṇādaruṇāchalam ॥ 10 ॥

sampatkaraṃ pārvatīśaṃ sūryachandrāgnilōchanam ।
mandasmitamukhāmbhōjaṃ smaraṇādaruṇāchalam ॥ 11 ॥

iti śrīaruṇāchalāṣṭakam ॥

Aaj ki Tithi