Category Mantra || Page 3

संतान गणपति स्तोत्रम्

संतान गणपति स्तोत्रम् नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च ।सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ 1 ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते ।गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ 2 ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते ।नमो ....

सिद्धि विनायक स्तोत्रम्

सिद्धि विनायक स्तोत्रम् विघ्नेश विघ्नचयखंडननामधेयश्रीशंकरात्मज सुराधिपवंद्यपाद ।दुर्गामहाव्रतफलाखिलमंगलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥ सत्पद्मरागमणिवर्णशरीरकांतिःश्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः ।वक्षःस्थले वलयितातिमनोज्ञशुंडोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि--र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः ।सिंदूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ....

श्री गणपति तालम्

श्री गणपति तालम् विकटोत्कटसुंदरदंतिमुखंभुजगेंद्रसुसर्पगदाभरणम् ।गजनीलगजेंद्र गणाधिपतिंप्रणतोऽस्मि विनायक हस्तिमुखम् ॥ 1 ॥ सुर सुर गणपति सुंदरकेशंऋषि ऋषि गणपति यज्ञसमानम् ।भव भव गणपति पद्मशरीरंजय जय गणपति दिव्यनमस्ते ॥ 2 ॥ गजमुखवक्त्रं गिरिजापुत्रंगणगुणमित्रं ....

गणेश अष्टकम्

गणेश अष्टकम् सर्वे उचुः ।यतोऽनंतशक्तेरनंताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते ।यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः ॥ 1 ॥ यतश्चाविरासीज्जगत्सर्वमेत--त्तथाब्जासनो विश्वगो विश्वगोप्ता ।तथेंद्रादयो देवसंघा मनुष्याःसदा तं गणेशं नमामो भजामः ....

गणेश वज्र पंजर स्तोत्रम्

गणेश वज्र पंजर स्तोत्रम् ध्यानम् ।त्रिनेत्रं गजास्यं चतुर्बाहुधारंपरश्वादिशस्त्रैर्युतं भालचंद्रम् ।नराकारदेहं सदा योगशांतंगणेशं भजे सर्ववंद्यं परेशम् ॥ 1 ॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः ।देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ 2 ॥ देहमोहयुतं ....

धुंढिराज भुजंग प्रयात स्तोत्रम्

धुंढिराज भुजंग प्रयात स्तोत्रम् उमांगोद्भवं दंतिवक्त्रं गणेशंभुजाकंकणैः शोभिनं धूम्रकेतुम् ।गले हारमुक्तावलीशोभितं तंनमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्येस्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।मनश्चिंतितं कार्यमेवेषु सिद्ध्ये--न्नमो बुद्धिकांतं गणेशं ....

चिंतामणि षट्पदी

चिंतामणि षट्पदी द्विरदवदन विषमरद वरद जयेशान शांतवरसदन ।सदनवसादन दयया कुरु सादनमंतरायस्य ॥ 1 ॥ इंदुकला कलितालिक सालिकशुंभत्कपोलपालियुग ।विकटस्फुटकटधाराधारोऽस्यस्य प्रपंचस्य ॥ 2 ॥ वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।आरूह्य वज्रदंतं आखुं विदधासि विपदंतम् ....

गणेश मानस पूजा

गणेश मानस पूजा गृत्समद उवाच ।विघ्नेशवीर्याणि विचित्रकाणिबंदीजनैर्मागधकैः स्मृतानि ।श्रुत्वा समुत्तिष्ठ गजानन त्वंब्राह्मे जगन्मंगलकं कुरुष्व ॥ 1 ॥ एवं मया प्रार्थित विघ्नराज--श्चित्तेन चोत्थाय बहिर्गणेशः ।तं निर्गतं वीक्ष्य नमंति देवाःशंभ्वादयो योगिमुखास्तथाहम् ॥ ....

गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं

गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं प्रार्थनशुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशांतये ॥ अयं मुहूर्तस्सुमुहूर्तोऽस्तु ।तदेव लग्नं सुदिनं तदेव, ताराबलं चंद्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंघ्रियुगं स्मरामि, ....

श्री गणपति स्तवं

श्री गणपति स्तवं ब्रह्मविष्णुमहेशा ऊचुः ।अजं निर्विकल्पं निराकारमेकंनिरानंदमद्वैतमानंदपूर्णम् ।परं निर्गुणं निर्विशेषं निरीहंपरब्रह्मरूपं गणेशं भजेम ॥ 1 ॥ गुणातीतमाद्यं चिदानंदरूपंचिदाभासकं सर्वगं ज्ञानगम्यम् ।मुनिध्येयमाकाशरूपं परेशंपरब्रह्मरूपं गणेशं भजेम ॥ 2 ॥ जगत्कारणं कारणज्ञानरूपंसुरादिं ....

Total : (127) Page 3 of 13
Aaj ki Tithi