संतान गणपति स्तोत्रम् नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च ।सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ 1 ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते ।गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ 2 ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते ।नमो ....
सिद्धि विनायक स्तोत्रम् विघ्नेश विघ्नचयखंडननामधेयश्रीशंकरात्मज सुराधिपवंद्यपाद ।दुर्गामहाव्रतफलाखिलमंगलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥ सत्पद्मरागमणिवर्णशरीरकांतिःश्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः ।वक्षःस्थले वलयितातिमनोज्ञशुंडोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि--र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः ।सिंदूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ....
श्री गणपति तालम् विकटोत्कटसुंदरदंतिमुखंभुजगेंद्रसुसर्पगदाभरणम् ।गजनीलगजेंद्र गणाधिपतिंप्रणतोऽस्मि विनायक हस्तिमुखम् ॥ 1 ॥ सुर सुर गणपति सुंदरकेशंऋषि ऋषि गणपति यज्ञसमानम् ।भव भव गणपति पद्मशरीरंजय जय गणपति दिव्यनमस्ते ॥ 2 ॥ गजमुखवक्त्रं गिरिजापुत्रंगणगुणमित्रं ....
गणेश अष्टकम् सर्वे उचुः ।यतोऽनंतशक्तेरनंताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते ।यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः ॥ 1 ॥ यतश्चाविरासीज्जगत्सर्वमेत--त्तथाब्जासनो विश्वगो विश्वगोप्ता ।तथेंद्रादयो देवसंघा मनुष्याःसदा तं गणेशं नमामो भजामः ....
गणेश वज्र पंजर स्तोत्रम् ध्यानम् ।त्रिनेत्रं गजास्यं चतुर्बाहुधारंपरश्वादिशस्त्रैर्युतं भालचंद्रम् ।नराकारदेहं सदा योगशांतंगणेशं भजे सर्ववंद्यं परेशम् ॥ 1 ॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः ।देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ 2 ॥ देहमोहयुतं ....
धुंढिराज भुजंग प्रयात स्तोत्रम् उमांगोद्भवं दंतिवक्त्रं गणेशंभुजाकंकणैः शोभिनं धूम्रकेतुम् ।गले हारमुक्तावलीशोभितं तंनमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्येस्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।मनश्चिंतितं कार्यमेवेषु सिद्ध्ये--न्नमो बुद्धिकांतं गणेशं ....
चिंतामणि षट्पदी द्विरदवदन विषमरद वरद जयेशान शांतवरसदन ।सदनवसादन दयया कुरु सादनमंतरायस्य ॥ 1 ॥ इंदुकला कलितालिक सालिकशुंभत्कपोलपालियुग ।विकटस्फुटकटधाराधारोऽस्यस्य प्रपंचस्य ॥ 2 ॥ वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।आरूह्य वज्रदंतं आखुं विदधासि विपदंतम् ....
गणेश मानस पूजा गृत्समद उवाच ।विघ्नेशवीर्याणि विचित्रकाणिबंदीजनैर्मागधकैः स्मृतानि ।श्रुत्वा समुत्तिष्ठ गजानन त्वंब्राह्मे जगन्मंगलकं कुरुष्व ॥ 1 ॥ एवं मया प्रार्थित विघ्नराज--श्चित्तेन चोत्थाय बहिर्गणेशः ।तं निर्गतं वीक्ष्य नमंति देवाःशंभ्वादयो योगिमुखास्तथाहम् ॥ ....
गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं प्रार्थनशुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशांतये ॥ अयं मुहूर्तस्सुमुहूर्तोऽस्तु ।तदेव लग्नं सुदिनं तदेव, ताराबलं चंद्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंघ्रियुगं स्मरामि, ....
श्री गणपति स्तवं ब्रह्मविष्णुमहेशा ऊचुः ।अजं निर्विकल्पं निराकारमेकंनिरानंदमद्वैतमानंदपूर्णम् ।परं निर्गुणं निर्विशेषं निरीहंपरब्रह्मरूपं गणेशं भजेम ॥ 1 ॥ गुणातीतमाद्यं चिदानंदरूपंचिदाभासकं सर्वगं ज्ञानगम्यम् ।मुनिध्येयमाकाशरूपं परेशंपरब्रह्मरूपं गणेशं भजेम ॥ 2 ॥ जगत्कारणं कारणज्ञानरूपंसुरादिं ....