Category Mantra || Page 2

गणेश मंगलाष्टकम्

गणेश मंगलाष्टकम् गजाननाय गांगेयसहजाय सदात्मने ।गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने ।नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥ इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने ।ईशानप्रेमपात्राय नायकायास्तु मंगलम् ॥ 3 ....

महा गणपति सहस्रनाम स्तोत्रम्

महा गणपति सहस्रनाम स्तोत्रम् मुनिरुवाचकथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥ ब्रह्मोवाचदेवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥ मनसा स विनिर्धार्य ....

गणेश द्वादशनाम स्तोत्रम्

गणेश द्वादशनाम स्तोत्रम् शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतयेः ॥ 1 ॥ अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ।सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ 2 ॥ गणानामधिपश्चंडो गजवक्त्रस्त्रिलोचनः ।प्रसन्नो भव मे नित्यं वरदातर्विनायक ....

गणेश भुजंगम्

गणेश भुजंगम् रणत्क्षुद्रघंटानिनादाभिरामंचलत्तांडवोद्दंडवत्पद्मतालम् ।लसत्तुंदिलांगोपरिव्यालहारंगणाधीशमीशानसूनुं तमीडे ॥ 1 ॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रंस्फुरच्छुंडदंडोल्लसद्बीजपूरम् ।गलद्दर्पसौगंध्यलोलालिमालंगणाधीशमीशानसूनुं तमीडे ॥ 2 ॥ प्रकाशज्जपारक्तरत्नप्रसून-प्रवालप्रभातारुणज्योतिरेकम् ।प्रलंबोदरं वक्रतुंडैकदंतंगणाधीशमीशानसूनुं तमीडे ॥ 3 ॥ विचित्रस्फुरद्रत्नमालाकिरीटंकिरीटोल्लसच्चंद्ररेखाविभूषम् ।विभूषैकभूषं भवध्वंसहेतुंगणाधीशमीशानसूनुं तमीडे ॥ 4 ॥ उदंचद्भुजावल्लरीदृश्यमूलो-च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।मरुत्सुंदरीचामरैः ....

वातापि गणपतिं भजेहं

वातापि गणपतिं भजेहं रागम्: हंसध्वनि (स, रि2, ग3, प, नि3, स) वातापि गणपतिं भजेऽहंवारणाश्यं वरप्रदं श्री । भूतादि संसेवित चरणंभूत भौतिक प्रपंच भरणम् ।वीतरागिणं विनुत योगिनंविश्वकारणं विघ्नवारणम् । पुरा कुंभ ....

श्री विघ्नेश्वर अष्टोत्तरशत नामावलि

श्री विघ्नेश्वर अष्टोत्तरशत नामावलि ॐ विनायकाय नमःॐ विघ्नराजाय नमःॐ गौरीपुत्राय नमःॐ गणेश्वराय नमःॐ स्कंदाग्रजाय नमःॐ अव्ययाय नमःॐ पूताय नमःॐ दक्षाय नमःॐ अध्यक्षाय नमःॐ द्विजप्रियाय नमः (10) ॐ अग्निगर्भच्छिदे नमःॐ इंद्रश्रीप्रदाय ....

महागणपतिं मनसा स्मरामि

महागणपतिं मनसा स्मरामि मह गणपतिम्रागम्: नाट्टै36 चलनाट्टै जन्यआरोहण: स रि3 ग3 म1 प द3 नि3 स’अवरोहण: स’ नि3 प म1 रि3 सतालम्: आदिरूपकर्त: मुत्तुस्वामि दीक्षितर्भाषा: संस्कृतम्पल्लविमहा गणपतिं मनसा स्मरामि ।महा गणपतिम्वसिष्ठ वाम देवादि वंदित ॥(महा)अनुपल्लविमहा ....

संकट नाशन गणेश स्तोत्रम्

संकट नाशन गणेश स्तोत्रम् नारद उवाच ।प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1 ॥ प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् ।तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ 2 ॥ लंबोदरं पंचमं ....

विनायक अष्टोत्तर शत नाम स्तोत्रम्

विनायक अष्टोत्तर शत नाम स्तोत्रम् विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥ अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदायकः ।सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥ सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।सिद्धिबुद्धिप्रदः शांतो ....

विनायक अष्टोत्तर शत नामावलि

विनायक अष्टोत्तर शत नामावलि ॐ विनायकाय नमः ।ॐ विघ्नराजाय नमः ।ॐ गौरीपुत्राय नमः ।ॐ गणेश्वराय नमः ।ॐ स्कंदाग्रजाय नमः ।ॐ अव्ययाय नमः ।ॐ पूताय नमः ।ॐ दक्षाय नमः ।ॐ अध्यक्षाय ....

Total : (127) Page 2 of 13
Aaj ki Tithi