श्री आञ्जनेय सहस्रनाम स्तोत्रम् | Sri Anjaneya Sahasranama Stotram अस्य श्रीहनुमत्सहस्रनामस्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति ....
श्री सूर्य सहस्त्रनाम स्तोत्रम् | Sri Surya Sahasranama Stotram शतानीक उवाच ।नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज ।येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः ॥ १ ॥ सर्वमङ्गलमाङ्गल्यं सर्वापापप्रणाशनम् ।स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ ....
श्री पुरुषोत्तम सहस्त्रनाम स्तोत्रम् | Shri Purushottam Sahasranama Stotram विनियोगःपुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते ।नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ 1॥ यस्य प्रसादाद्वागीशाः प्रजेशा विभवोन्नताः ।क्षुद्रा अपि भवन्त्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ....
श्री महासरस्वती सहस्रनाम स्तोत्रम् | Maha Sarasvati Sahastra Stotram ध्यानम्श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना।सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्कितावाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥ श्रीनारद उवाच –भगवन्परमेशान सर्वलोकैकनायक।कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः॥ २॥ कथं देव्या ....
श्री वाराही सहस्रनाम स्तोत्रम् | Sri Varahi Sahasranama Stotram देव्युवाच ।श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।भूतिभूषितसर्वाङ्ग परात्परतर प्रभो ॥ १ ॥ कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना ....
श्री हनुमान सहस्त्रनाम स्तोत्रम् | Shree Hanuman Sahasranamam Stotram ओं अस्य श्री हनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति ....
श्री सुदर्शन सहस्रनाम स्तोत्रम् | Sri Sudarshana Sahasranama Stotram In Sanskrit कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे ।रत्नसिंहासनासीनं प्रमथैः परिवारितम् ॥ १ ॥ भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ।बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ॥ २ ....
श्री राम सहस्रनाम स्तोत्रम् | Sri Rama Sahasranama Stotram In Sanskrit अस्य श्रीरामसहस्रनामस्तोत्र महामन्त्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीरामः परमात्मा देवता, श्रीमान्महाविष्णुरिति बीजं, गुणभृन्निर्गुणो महानिति शक्तिः, संसारतारको राम इति मन्त्रः, ....
दकारादि श्री दुर्गा सहस्रनाम स्तोत्रम् | Dakaradi Sri Durga Sahasranama Stotram In Sanskrit श्री देव्युवाच ।मम नाम सहस्रं च शिवपूर्वविनिर्मितम् ।तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥ १ ॥ इत्युक्त्वा पार्वती ....
श्री दुर्गा सहस्रनाम स्तोत्रम् | Sri Durga Sahasranama Stotram In Sanskrit नारद उवाच ।कुमार गुणगम्भीर देवसेनापते प्रभो ।सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १ ॥ गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ ....