Vedic Knowledge Blog || Page 3

गणेश अष्टोत्तर शत नामावलि

गणेश अष्टोत्तर शत नामावलि ॐ गजाननाय नमःॐ गणाध्यक्षाय नमःॐ विघ्नाराजाय नमःॐ विनायकाय नमःॐ द्त्वॆमातुराय नमःॐ द्विमुखाय नमःॐ प्रमुखाय नमःॐ सुमुखाय नमःॐ कृतिने नमःॐ सुप्रदीपाय नमः (10) ॐ सुखनिधये नमःॐ सुराध्यक्षाय ....

विघ्नेश्वर अष्टोत्तर शत नाम स्तोत्रम्

विघ्नेश्वर अष्टोत्तर शत नाम स्तोत्रम् विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥ अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदोऽव्ययःसर्वसिद्धिप्रद-श्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥ सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।शुद्धो बुद्धिप्रिय-श्शांतो ब्रह्मचारी गजाननः ॥ ....

श्री गणपति अथर्व षीर्षम्

श्री गणपति अथर्व षीर्षम् ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।स्थि॒रैरंगै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ....

गणेश कवचम्

गणेश कवचम् एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ 2 ॥ ....

गणेश षोडश नामावलि, षोडशनाम स्तोत्रम्

गणेश षोडश नामावलि, षोडशनाम स्तोत्रम् श्री विघ्नेश्वर षोडश नामावलिःॐ सुमुखाय नमःॐ एकदंताय नमःॐ कपिलाय नमःॐ गजकर्णकाय नमःॐ लंबोदराय नमःॐ विकटाय नमःॐ विघ्नराजाय नमःॐ गणाधिपाय नमःॐ धूम्रकेतवे नमःॐ गणाध्यक्षाय नमःॐ फालचंद्राय ....

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम् गकाररूपो गंबीजो गणेशो गणवंदितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गंगासुतोगंगासुतार्चितः ।गंगाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गंजानिरत ....

गणपति गकार अष्टोत्तर शत नामावलि

गणपति गकार अष्टोत्तर शत नामावलि ॐ गकाररूपाय नमःॐ गंबीजाय नमःॐ गणेशाय नमःॐ गणवंदिताय नमःॐ गणाय नमःॐ गण्याय नमःॐ गणनातीतसद्गुणाय नमःॐ गगनादिकसृजे नमःॐ गंगासुताय नमःॐ गंगासुतार्चिताय नमःॐ गंगाधरप्रीतिकराय नमःॐ गवीशेड्याय ....

गणेश महिम्ना स्तोत्रम्

गणेश महिम्ना स्तोत्रम् अनिर्वाच्यं रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः ।यतो जातं विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः ॥ 1 ॥ गकारो हेरंबः ....

गणेश मंगलाष्टकम्

गणेश मंगलाष्टकम् गजाननाय गांगेयसहजाय सदात्मने ।गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने ।नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥ इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने ।ईशानप्रेमपात्राय नायकायास्तु मंगलम् ॥ 3 ....

महा गणपति सहस्रनाम स्तोत्रम्

महा गणपति सहस्रनाम स्तोत्रम् मुनिरुवाचकथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥ ब्रह्मोवाचदेवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥ मनसा स विनिर्धार्य ....

Total : (515) Page 3 of 52
Aaj ki Tithi